पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८०४ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

गच्छ त्वं राक्षस वीरं योऽसौ तुरंगमास्थितः । क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ ८५
स भर्तुर्वचनं श्रुत्वा निप्पपानाङ्गन्दस्तनः । 'अनीकान्मेघसंकाशान्मेपानीकादिवांशुमान् ॥ ८६
शैलसङ्घातसंकाशो हरीणामुत्तमोऽङ्गदः । रराजाङ्गदसंनद्धः सधातुरिव पर्वतः ।।
निरायुधो महातेजाः केवलं नम्बदंष्ट्रवान् । नरान्तकममिक्रम्य वालिपुत्रोऽब्रवीद्वचः ॥ ८८
तिष्ठ किं प्राकृतैरेभिर्हरिभिम्त्वं करिष्यसि । अस्मिन् वज्रसमस्पर्श प्रासं क्षिप ममोरसि ॥ ८९
अगदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः । संदश्य दशनैरोष्टं विनिःश्चम्य भुजङ्गवत् ।।
अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥
प्रासं समाविध्य तदाङ्गन्दाय समुज्ज्वलन्तं सहसोत्यसर्ज ।
स वालिपुत्रोरसि वज्रकल्पे बभूव भमो न्यपतच्च भूमौ ॥
तं प्रासमालोक्य नदा विभमं सुपर्णकृत्तोरगभोगकल्पम् ।
नलं समुद्यम्य स वालिपुत्रम्तुरङ्गमं तम्य जघान मृर्ध्नि ।
९२
निभमतालुः स्फुटिनाक्षिनारी निष्क्रान्तजिह्वोऽचलमंनिकामः ।
स तम्य वाजी निपपान भूमौ तलप्रहारण निशीर्ण मूर्धा ॥
०३
नरान्तकः क्रोधवगं जगाम हतं तुरङ्गं पतितं निरीक्ष्य ।
म मुष्टिमुद्यन्य महाप्रभात्री जघान गीर्ष युधि वालिपुत्रम् ॥
अथाङ्गन्दी मुष्टिविभिन्नमूर्धा मुनाव तीव्र रुधिरं भृशाप्णम् ।
मुहुर्विजञ्चाल मुमाह चापि मंज्ञां ममामाद्य विमिप्मिय च ॥
अथाङ्गन्दी वज्रममानवगं मंवयं मुष्टि गिरिशृङ्गकल्पम् ।
निपातयामास नथा महात्मा नगन्नकम्यामि वालिपुत्रः ।।
म मुष्टिनिपिविभिन्नवक्षा ज्वालावमच्छाणित दिग्धगात्रः ।
नरान्नको भूमिनले पपान यथाचलो बज्रनिपातभमः ।।
अथान्तरिक्ष त्रिदशात्तमानां बनौकमां चैव महापनादः ।
बभूव तम्मिन्निहतेऽम्यवीर नगन्तके वालिसुतेन मंग्व्ये ।।
अथाङ्गन्दो गममनःप्रहर्पणं मृदुष्करं नन् कृतवान् हि विक्रमम् ।
विमिटिमय सोऽप्यतिवीर्यविक्रम: पुनश्च युद्ध स बभूव हर्षितः ।। २०

इत्यार्षे श्रीमहामायणे वाल्मीकीय अदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे नरान्तकवधो नाम एकोनसप्ततितमः सर्गः