पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

अनुजम्मुर्महात्मानो' राक्षसाः प्रवरायुधाः । ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः ।। ३५
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे। प्रगृहीना वभौ नेषां छत्राणामावलिः सिता ।।
शारदाभ्रमतीकाशा हंसावलिरिवाम्बरे । मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ३७
इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः । जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ।।
जगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः । श्वेलितास्फोटनिनदैश्चचाल च वसुंधरा ।। ३९
रक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम् । तेऽभिनिष्क्रम्य मुदिना राक्षसेन्द्रा महाबलाः ॥४०
ददृशुर्वानरानीकं समुद्यतशिलानगम् । हरयोऽपि महात्मानो ददृशुर्नैर्ऋतं बलम् ।।
हस्त्यश्वरथसंबाधं किङ्किणीशतनादिनम् । नीलजीमूतसंकाशं समुद्यतमहायुधम् ॥
दीप्तानलरविप्रग्व्यैः सर्वतो नैनैर्वृतम् । तदृष्ट्वा बलमायान्तं लब्धलक्षाः प्लवङ्गमाः ॥
समुद्यतमहाशैलाः संप्रणेदुर्महाबलाः । अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः ॥
ततः समुधुटरवं निशम्य रक्षोगणा वानरयूथपानाम् ।
अमृष्यमाणाः परहर्पमुग्रं महाबला भीमतरं विनेदुः ।।
ते राक्षसबलं घोरं प्रविश्य हरियश्रयाः। विचेमधनः शैलेनगाः शिग्यरिणो यथा ।।
४६
केचिदाकाशमाविश्य केचिदा प्लवङ्गमाः । रक्ष:मैन्येषु संक्रुद्धाश्रुर्दुमशिलायुधाः ।।
द्रुमांश्च विपुलम्कन्धान गृह्य वानरपुंगवाः । नयुद्धमभवद्वार रक्षोवानरसंकुलम् ।।
ते पादपशिलागैलैश्चकुवृष्टिमनूपमाम । बाणौधैर्यमाणाश्च हग्यो भीमविक्रमाः ।।
मिहनादान् विनेदुश्च रणे वानग्गक्षमाः । शिलाभिश्च्णयामामुर्यातुधानान् प्लवङ्गमाः ॥ ५०
निजध्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् । कचिद्रथगनान् वीरान् गजबाजिगनानपि ॥ ५१
निजघ्नुः सहसाप्लुत्य यातुधानान् प्लवङ्गमा. । शैलशृङ्गाचिनाङ्गाश्च मुष्टिभिर्वान्तलोचनाः ।।
चेलु. पेतुश्च नेदुश्च नत्र गक्षमपुंगवाः। राक्षमाश्च शरैम्नीक्ष्णैविभिदुः कपिकुञ्जगन् ।। ५३
शूलमुद्गग्ग्वङ्गैश्च जघ्नुः प्रासैश्च शक्तिभिः । अन्योन्यं पातयामासुः परम्परजयैषिणः ॥
रिपुशोणितदिग्धाङ्गास्तत्र वानग्गक्षमाः । नन: शैलैश्च ग्वनैश्च विसृष्टैर्हरिगक्षमैः ।।
मुहूर्तेनावृता भूमिरभवच्छाणिताप्लुना । विकणिपर्वताकार रक्षोभिरिमर्दनः ।।
आसीद्वन्मुमनी पूर्णा नदा युद्धगदान्वितैः । आक्षिप्ता: क्षिप्यमाणाश्च भमफ्लाश्च वानरैः ।। ५७
पुनरङ्गैस्तथा चक्रगमन्ना युद्धमद्भुतम् । वानरान् वानरैख जन्नुम्ने रजनीचगः ।।
राक्षमान् गक्षमैरव जघ्नुस्त वानग अपि । आक्षिप्य च शिलाम्तेषां निजघ्नु राक्षसा हरीन् ।
तेषां चाच्छ्यि शस्त्राणि जन्नु रक्षांसि वानगः । निजध्नुः शैलशूलार्षिभिदुश्च परस्परम् ।।
सिंहनादान् विनेदुश्च रणे वानरगक्षमाः। छिन्नवर्मननुत्राणा राक्षसा वानरैर्हताः ।।
रुधिरं प्रस्रुतास्तत्र स्मसारमिव द्रुमाः । रथेन च स्थं चापि वारणेनैव वारणम् ।।