पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनसप्ततितमः मर्गः ८०१

श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ । अतिकायश्च तेजम्बी बभूवुयुद्धहर्षिताः ॥
ततोऽहमहमित्येव गर्जन्ती नैर्ऋतर्षभाः। रावणम्य सुना वीराः शक्रनुल्यपराक्रमाः ।।
अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः । सर्व त्रिदशदर्पघ्नाः सर्वे च रणदुर्जयाः ॥
सर्वे सुबलमपन्नाः सर्वे विम्तीर्णकीर्तयः । सर्वे ममरमामाद्य न श्रूयन्त पराजिनाः ॥ १२
देवैरपि सगन्धर्वैः सकिन्नरमहोरगैः । सर्वऽस्त्रविदुषो वीगः संर्व युद्धविशारदाः ।।
सर्वे प्रवरविज्ञानाः सर्व लब्धवराम्तथा ॥
स तैस्तदा भास्करतुल्यवर्चमै सुनैर्वृतः शत्रुबलप्रमर्दनः ।
रराज राजा मघवान् यथामरैवृतो महादानवदर्पनागनैः ।।
म पुत्रान् संपरिप्वज्य भूषयित्वा च भूषणैः । आगीर्भिश्च प्रशम्नाभिः प्रेषयामास संयुगे ।
युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि गवणः । महापाचं प्रमत्तं च भ्रातरं च महोदरम् ।। १६
रक्षणार्थं कुमागणां प्रेषयामास संयुगे । तेऽभिवाद्य महात्मानं गवणं रिपुरावणम् ॥
कृत्वा प्रदक्षिणं चैव महाकायाः प्रनस्थिरे । सर्वोषधीभिर्गन्धैश्च ममालभ्य महाबलाः ॥ १८
निर्जग्मुर्नैर्ऋतश्रेष्ठा पडते युद्धकाइक्षिणः । विगिराश्चानिकायश्च देवान्तकनगन्नको ।
महोदरमहापाची निर्जग्मुः कालचोदिता. । ननः मुद्रर्शनं नागं नीलजीमूतसंनिभम् ।। २०
ऐरावतकुले जातमारुरोह महोदरः । सर्वायुधममायुक्तः तृणीभिश्च म्वलंकृतः ॥ २१
रराज गजमाम्थाय मवितेबाम्नमूर्धनि । हयोत्तमममायुक्तं सर्वायुधसमाकुलम् ।। २२
आररोह स्थश्रेष्ठं त्रिशिरा गवणान्मज । त्रिशिरा रथमाथाय विरराज धनुर्धरः ।।
सविधुदुल्कः शैलाने सेन्द्रचाप इवाम्बुदः । त्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे ॥२४
हिमवानिव शैलेन्द्रस्तिभिः काञ्चनपर्वतैः । अतिकायोऽपि तेजम्बी राक्षसेन्द्रसुतस्तदा ॥
आरुरोह ग्थश्रेष्ठं श्रेष्ठः मर्वधनुष्मनाम् । सुचक्राक्षं मुसंयुक्तं म्वनुकर्ष सुकृबरम् ।। २६
तृणीबाणासनर्दीप्तं प्रासासिपरिघाकुलम् । म काञ्चनविचित्रेण मकुटेन विराजता ।।
२७
भूषणैश्च बभौ मेरुः किरणैरिव भाम्वत । स रराज रथे तस्मिन् राजमूनुर्महाबलः ॥ २८
वृतो नैर्ऋतशाईलैर्वज्रपाणिरिवामरैः । हयमुझे,श्रवःप्रग्व्यं श्वेतं कनकभूषणम् ॥ २९
मनोजवं महाकायमारुरोह नरान्तकः । गृहीत्वा पासमुल्कामं विरराज नरान्तकः ॥ ३०
शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा । देवान्तकः समादाय परिधं वज्रभूषणम् || ३१
परिगृह्य गिरि दोभ्यां वपुर्विष्णोर्विडम्बयन् । महापार्था महाकायो गदामादाय वीर्यवान् ॥३२
विरराज गदापाणिः कुबेर इव संयुगे । प्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः ।। ३३
सुरा इवामरावत्या बलैरप्रतिमैनाः । तान् गजैश्च तरङ्गैश्च ग्थैश्चाम्बुद निम्वनैः ॥