पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तषष्टितमः सर्गः ७९७

आगच्छ रक्षोऽधिप' मा विषादमवस्थितोऽहं प्रगृहीतचापः ।
अवेहि मां शक्रमपान रामं मया मुहूर्ताद्धविना विचनाः ॥
१५७
रामोऽयमिति विज्ञाय जहास विकृतम्वनम् । अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रण ।।
पातयन्निव सर्वेषां हृदयानि वनौकसाम् । प्रहम्य विकृतं भीमं म मेघम्तनितोपमम् ॥ १५९
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत । नाहं विराधी विज्ञेयो न कबन्धः बरो न च ॥
न वाली न च मारीचः कुम्भकर्णोऽहमागतः । पश्य मे मुद्गरं घोरं सर्वकालायस महत् ।।
अनेन निर्जिता देवा दानवाश्च पुरा मया । 'विकर्णनाम इति मां नावज्ञातुं त्वमर्हसि ॥१६२
स्वल्पापि हि न मे पीडा कर्णनामाविनाशनात । दर्शयेक्ष्वाकुशाल वीर्य गात्रेपु मे लघु ॥
ततम्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम ।।
स कुम्भकर्णम्य वचो निशम्य राम. सुपुङ्खान् विसमर्ज बाणान् ।
नैगहतो वज्रसमप्रवेगैर्न चुक्षभे न व्यथते सुगरिः ।।
यै. सायकै सालवरा निकृत्ता वाली हती वानरपुंगवश्च ।
ते कुम्भकर्णम्य तदा गरीर वज्रोपमा न व्यथयांबभूवुः ॥ १६५
स वारिधारा इव मायकांस्नान् पिबदारीरेण महेन्द्रशत्रुः ।
जधान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवगम् ॥
१६६
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमनाम् ।
विव्याध तं मुद्गग्भुग्रवेगं विद्रावयामाम चमू हरीणाम् ॥
१६७
वायव्यमादाय नतो वगस्त्रं गमः प्रचिक्षेप निशाचराय ।
ममुद्गरं तेन जघान बाहुँ म कृत्तबाहुस्तुमुलं ननाद ।
१६८
स तस्य बाहुर्गिरिशृङ्गकल्पः ममुद्गगे राघववाणकृत्तः ।
पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहिनी च ।।
ते वानरा भन्महतावशेषाः पर्यन्तमाश्रित्य तदा विपण्णाः ।
प्रवेपिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधियसनिपातम् ॥
१७०
स कुम्भकर्णोऽस्त्रनिकृत्तबाहुमहेन्द्रकृत्तान' इवाचलेन्द्रः ।
उत्पाटयामाम करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् ।।
१७१
स तस्य बाहुं सहसालवृक्षं समुद्यतं पन्नगभोगकल्पम् ।
ऐन्द्रास्त्रयुक्तेन जधान गमो बाणेन जाम्बृनचित्रितेन ॥
१७२