पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८४ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

न हि राजा न जानीते कुम्भकर्ण नयानयौ। त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ॥३
स्थानं वृद्धिं च हानिं च देशकालविभागवित् । आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ।। ४
यत्त्वशक्यं बलवता कर्तुं प्राकृतबुद्धिना । अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ॥
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् । अनुबोद्धं स्वभावे तान्न हि लक्षणमस्ति ते ॥ ६
कर्म चैव हि सर्वेषां कारणानां प्रयोजकम् । श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ ७
निःश्रेयसफलावेव धर्मार्थावितरावपि । अधर्मानर्थयोः प्राप्ति. फलं च प्रत्यवायिकम् ॥
ऐहलौकिकपारनं कर्म पुंभिनिषेव्यते । कर्माण्यपि तु कल्यानि लभते काममास्थिनः ॥
तत्र क्लुप्तमिदं राजा हृदि कार्य मतं च नः । शत्रौ हि माहसं यत्म्यात्किमिवानापनीयते ।।
एकम्यैवाभियाने तु हे तयः कथितस्त्वया । तत्रामानुपपन्न ने वक्ष्यामि यदमाधु च ॥
येन पूर्व जनस्थाने बहवोऽतिबला हनाः । राक्षसा गघवं तं त्वं कथमेको जयिष्यसि ॥ १२
ये पुरा निर्जिताम्तेन जनस्थाने महौजसः । राक्षमाम्नान् पुर सर्वान् भीतानद्यापि पश्यसि ॥
तं सिंहमित्र संक्रुद्धं गमं दशरथात्मजम् । सर्प सुप्तमिवावुप प्रबोधयिनुमिच्छसि ।।
ज्वलन्तं नजमा नित्यं क्रोधेन च दुरामदम् । कम्तं मृत्युमिवामह्यमामादयितुम नि ।।
संशयथमिदं सर्व शत्रोः निममामने । एकम्य गगनं नत्र न मेि रोची भगम् ||
हीनार्थः म्नुसमृद्धार्थ को रिपुं प्राकृतं यथा । निश्चित्य जीविनत्यागे वशमानेनुमिच्छनि ।। १७
यस्य नाम्नि मनुष्येषु सदृशो गक्षमोत्तम। कथमाशंममे योद्धं तुल्येनेन्द्रविनतो. ॥
एवमुक्त्वा तु संरब्धं कुम्भकर्ण महोदरः। उवाच रक्षमा मध्ये गवणं लोकरावणम् ॥
लब्ध्वा पुनम्त्वं वैदेह। किमर्थं संप्रजल्पसि। दीच्छमि तदा मीता वशगा ते भविष्यति॥२०
दृष्टः कश्चिदपायों मे मीतोपम्धानकारकः । रुचिरश्चेत्या बुन्या गक्षमेश्वर तं शृणु ॥ २१
अहं द्विजिह्व मंडाढी कुम्भकर्णो वितर्दनः । पञ्च रामवधायैते निर्यान्वित्यवघोषय ।।
२२
ततो गन्वा वयं युद्धं दास्यामम्तम्य यत्नतः । जेष्यामो यदि ने शवन्नीपाथै कृत्यमम्ति नः ।।
अथ जीवति न• शत्रुर्वयं च कृतसंयुगाः । ननम्तदभिफ्प्यामो मनमा यन्समीक्षितम् ।।
वयं युद्धादिहप्याभो मधिरेण ममुक्षिताः। विदार्य म्बतनु बाणे रामनामाकिनैः शिनैः ॥ २५
भक्षिनो राघवोऽम्माभिलक्ष्मणश्चनि वादिनः । तव पादौ ग्रटीयामम्त्वं न कामं प्रपूग्य ।।
ततोऽवघीयय पुरं गजम्कन्धेन पार्थिव । हतो रामः सह प्रात्रा ससैन्य इति सर्वतः ॥ २७
प्रीतो नाम ततो भूत्वा भृन्यानां त्वमरिंदम ! भोगांश्च परिवागंश्च कामांश्च वसु दापय ॥ २८
ततो माल्यानि वामामि वीगणामनुलेपनम् । पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ।।
ततोऽम्मिन् बहुलीभूने कौलीने सर्वतो गते । भक्षितः समुहद्धामो राक्षमैरिति विश्रुते ॥ ३०
प्रविश्याश्वास्य चापि त्वं सीनां रहसि सान्त्वय । धनधान्यैश्च कामैश्च रनैश्चैनां प्रलोभय ॥३१
अनयोपधया गजन् भयशोकानुवन्धया । अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ॥ ३२