पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७८२ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

काले धर्मार्थकामान् यः संमन्त्र्य सचिवैः सह । निषेवेतात्मवॉल्लोके न स व्यसनमाप्नुयात् ॥
हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः । राजा सहार्थतत्त्वज्ञैः मचिवैः स हि जीवति।। १३
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः । प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ।।
अशास्त्रविदुषां तेषां न कार्यमहितं वचः । अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥१५
अहितं च हिताकारं धाष्टाजल्पन्ति ये नराः । अवेक्ष्य मन्त्रबाह्याम्ते कर्तव्याः कृत्यदूषणाः।।
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः । विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ १७
तान् भर्ना मित्रसंकागानमित्रान् मन्त्रनिर्णये । व्यवहारेण जानीयात्मचिवानुपसंहितान् ॥ १८
चपलम्येह कृत्यानि सहसानुप्रधावतः । छिद्रमन्ये प्रपद्यन्ते क्रौञ्चम्य ग्वमिव द्विजाः ।।
यो हि शत्रुमभिज्ञाय' नात्मानमभिरक्षति । अवाभानि हि मोऽनर्थान् म्थानाच्च न्यवरोप्यते।
यदुक्तमिह ते पूर्व क्रियतामनुजेन च । तदेव नो हितं कार्य यदिच्छसि च तत्कुरु ।। २१
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् । भृकुटिं चैव संचक्रे क्रुद्धश्चैनमभाषत ।। २२
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासमि । किमेवं वाक्छ्मं कृत्वा काले युक्तं विधीयताम्।।
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा । नाभिषन्नमिदाना यद्यान्नम्य पुनः कथाः ।। २१
अम्मिन् काले तु यद्युक्तं नदिदानी विधीयताम् । गतं तु नानुशोचन्ति गतं तु गनमेव हि ।।
ममापनयजं दोषं विक्रमेण समीकुरु । यदि ग्वल्वम्ति मे नही विक्रमं वावगच्छसि ।।
यदि वा कार्यमेतत्त हृदि कार्यतमं मतम् । स मुहृयो विपन्नार्थ दीनमभ्यवपद्यते ।। २७
म बन्धुर्योऽपनीनेषु साहाय्यायोपकल्पते । तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ॥ २८
रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह । अनीव हि समालक्ष्य प्रातरं क्षुभितेन्द्रियम् ॥
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसन्त्वयन् । अलं राक्षसराजेन्द्र संतापमुपपद्यते ॥ ३०
रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि । नैतन्मनमि कर्तव्यं मयि जीवनि पार्थिव ।।
नमहं नायिष्यामि यत्कृने परितप्यसे। अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।। ३२
बन्धुभावादभिहितं मातृम्नेहाच्च पार्थिव । सदृशं यत्तु कालेऽम्मिन् कर्तुं स्निग्धेन बन्धुना ॥ ३३
शत्रूणां कदनं पश्य क्रियमाणं मया रणे । अद्य पश्य महाबाहो मया समरमूर्धनि ।।
हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् । अद्य रामस्य नदृष्ट्वा मयानीतं रणाच्छिरः।।३५
सुखी भव महाबाहो सीता भवतु दुःखिता । अद्य रामस्य पश्यन्तु निधनं सुमह त्रियम् ॥ ३६
लहायां राक्षसाः सर्व ये ते निहतबान्धवाः । अद्य शोकपरीतानां म्वबन्धुवधकारणात् ।। ३७
शत्रोर्युधि विनाशेन करोम्यसप्रमार्जनम् । अद्य पर्वतसंकाशं समूर्यमिव तोयदम् ॥ ३८