पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

भाति राक्षसराजोऽसौ प्रदीप्तीमविक्रमैः। भूतः परिवृतम्तीक्ष्णैर्देहवद्रिरिवान्तकः॥
दिष्ट्यायमद्य पापात्मा मम दृष्टिपथं गतः। अद्य क्रोधं विमोक्ष्यामि सीताहरणसंभवम् ।। ३,
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् । लक्ष्मणानुचरस्तस्थौ समुद्धृत्य गरोत्तमम् ॥ ३२
ततः स रक्षोऽधिपतिर्महात्मा रक्षांसि तान्याह महायलानि ।
द्वारेषु चर्यागृहगोपुरेषु सुनितास्तिष्ठत निशिशः ॥
इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा ।
शून्यां पुरी दुष्पसहां प्रमथ्य प्रवर्षयेयुः सहसा समेताः॥
विसर्जयित्वा सहितांस्तनम्नान् गनेषु रक्षःयु यथानियोगम् ।
व्यदाग्यद्वानरसागरौघ महाझपः पूर्णमियार्णचौघम् ।।
तमापतन्तं सहमा समीक्ष्य दीसेपुचापं युधि गक्षमेन्द्रम् ।
महत्समुत्पाट्य महीधरामं दुद्राव ग्क्षोऽधिपति दरीशः ।।
नच्छैलशृङ्ग बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचगय ।
नमापतन्तं महसा समीक्ष्य विभेद बाणैस्तपनीयकैः ।।
नम्मिन् प्रवृद्धोत्तमसानुवृने शृङ्गे विकीर्ण पतिते पृथिव्याम् ।
महाहि कल्पं शरमन्नकामं ममाददे गक्षसलोकनाथः ।।
स तं गृहीत्वानिलतुल्यवेगं सविम्फुलिम ज्वलनप्रकागम् ।
बाणं महेन्द्रागनितुल्यवेगं चिक्षेप सुग्रीववधाय रुटः ।।
स मायको रावणबाहुमुक्तः शक्राशनिप्ररव्यवपुः शिनामः ।
मुग्रीवमासाद्य विभेद वेगागहेरिना क्रौश्चमिवोग्रशक्तिः ।।
म सायकार्तो विपरीनचेताः कूजन् पृथिव्यां निपपात वीरः ।
नं प्रेक्ष्य भूमौ पतितं विसज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ।।
नतो गवाक्षो गवयः मुदंष्ट्रस्तथर्पभो ज्योतिमुखो नभश्च ।
शैलान् समुद्यम्य विवृद्धकायाः प्रदुद्रुवुम्तं प्रति राक्षसेन्द्रम् ।।
नेपां प्रहागन् स चकार मोघान् रक्षोऽधिपो बाणगणैः शिताः
नान् वानरेन्द्रानपि बाणजालैबिभेद जाम्बूनदचित्रपुङ्खैः ॥
४३
ते वानरेन्द्रानिदशारिबाणैर्भिमा निपेतुर्मुवि भीमकायाः ।
ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयाम
स बाणजालैः