पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनषष्टितमः सर्गः ७६७

योऽसौ गजस्कन्धगतो महाला नवोदितार्कोपमताप्रवक्त्रः ।
प्रकम्पयनागशिरोऽभ्युपैति अकम्पनं वेनमवेहि राजन् ।।
योऽसौ रथस्यो मृगराजकेतुर्धन्वन् धनुः शक्रधनुःप्रकाशम् ।
करीव भात्युप्रविवृत्तदंष्ट्रः स इन्द्रजिनाम वरप्रधानः ।।
१५
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीरः ।
विस्कारयंश्चापमतुल्यमानं नानातिकायोऽतिविवृद्धकायः ।।
योऽसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ।
गजं खरं गर्जति वै महात्मा महोदरो नाम स एप वीरः ॥
योऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्यागिरिप्रकाशम् ।
प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोऽशनितुल्यवेगः ।।
यश्चैप शूलं निशिनं प्रगृह्य विद्युत्प्रभ किंकरवनवेगम् ।
वृपेन्द्रमास्थाय गिरिप्रकाशमायाति योऽसौ त्रिशिरा यशम्बी ॥
अमौ च जीमूतनिकाशरूप कुम्भः पृथुव्यूढसुजातवक्षा.।
समाहितः पन्नगगजकेतुर्विम्फारयन् भाति धनुर्विधन्वन् ।।
२०
यश्चैप जाम्बूनदवजुष्टं दीप्तं सधूमं परिघं प्रगृह्य ।
आयाति रक्षावलकेतुभृतस्त्वसौ निकुम्भोऽदभुतघोरकर्मा ।
२१
यश्चैष चापासिशरौघजुष्टं पता किनं पावकदीप्तरूपम् ।
रथं ममाम्थाय विभात्युदयो नगन्नकोऽसौ नगशृङ्गयोधी ।। २२
यश्चेष नानाविधघोररूपैया॑नाम्नागेन्द्रमृगाश्ववक्त्रैः ।
भूतैर्वृतो भाति विवृत्तनेत्रैः सोऽसौ सुराणामपि दर्पहन्ता । २३
यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम् ।
अत्रैष रक्षोऽधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ।
२४
असौ किरीटी चलकुण्डलाम्यो नगेन्द्रविन्ध्यापमभीमकायः ।
महेन्द्रवैवस्वतदर्पहन्ता रक्षोऽधिपः सूर्य इवावभाति ।।
२५
प्रत्युवाच ततो रामो विभीषणमरिंदमम् । अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ।।
आदित्य इव दुष्प्रेक्षो रश्मिमि ति रावणः । सुव्यक्तं लक्षये राम्य रूपं तेजःसमावृतम् ॥ २७
देवदानवबीराणां वपुर्नैवंविधं भवेत् । यादृशं राक्षसेन्द्रम्य वपुरेतत्प्रकाशते ।। २८
सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः । सर्व दीप्तायुधधरा योधाश्चास्य महौजसः ।। २९