पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७५६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

खङ्गैश्चक्रर्गदाभिश्च निशितैश्च परश्वधैः । पदातयश्च निर्यान्ति विविधाः शलपाणयः ॥
विचित्रवाससः सर्वे दीप्ताः राक्षसपुंगवाः । गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः ।। १०
ते युद्धकुशलै रूढास्तोमराकुशपाणिभिः । अन्ये लक्षणसंयुक्ताः शूरा रूढा महाबलाः ॥ ११
तद्राक्षसबलं घोरं विप्रस्थितमशोभत । प्रादृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥ १२
निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः । तेषां निष्क्रममाणानामशुभं समजायत ।।
आकाशाद्विधनात्तीबा उल्काश्चाभ्यपतस्तदा । वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।।
व्याहरन्ति मृगाघोरा रक्षसां निधनं तदा । समापतन्तो योधास्तु प्रास्खलन भयमोहिताः ॥१५
एतानोत्पातिकान् दृष्ट्वा वनदष्ट्रो महाबलः । धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ॥१६
तांस्तु विद्रवतो दृष्टा वानरा जितकाशिनः । प्रणेदुः सुमहानादान् पूरयंश्च दिशो दश ॥१७
ततः प्रवृत्तं तुमुलं हरीणां राक्षसः सह । घोराणां भीमरूपाणामन्योन्यवधकाक्षिणाम् ॥ १८
निष्पतन्तो महोत्साहा भिन्नदेह शिरोधगः । रुधिरोक्षिनसर्वाङ्गा न्यपतञ्जगतीनले ||
केचिदन्योन्यमासाद्य शूराः परिघपाणयः । चिक्षिपुर्विविधं शस्त्रं ममरप्वनिवर्तिनः ।। २०
द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः । श्रूयते सुमहास्तत्र घोरी हृदयभेदनः ॥२१
रथनेमिम्बनम्नत्र धनुषश्चापि निःस्वनः । शङ्कभेरीमृदङ्गानां बभूव तुमुल: स्वनः ।। २२
केचिदस्त्राणि संत्यज्य बाहुयुद्धमकुर्वत । तलैश्च चरणैश्वापि मुष्टिभिश्च द्रुमपि ।। २३
जानुभिश्च हनाः कंचिद्भिन्नदेहाश्च राक्षसाः । शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ॥ २४
वज्रदंष्ट्रो भृशं बाण रण बित्रासयन् हरीन् । चचार लोकसंहारे पाशहस्त इवान्तकः ॥ २५
बलवन्नोऽस्त्रविदुयो नानाप्रहरणा रणे । जघ्नुर्वानरसैन्यानि गक्षमाः क्रोधमूर्छिनाः ।।
निननो राक्षसान् दृष्ट्वा मर्वान वालियुतो रणे । क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥ २७
तान् राक्षमगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान् । अङ्गदः क्रोधनाम्राक्षः सिंहः क्षुद्रमृगानिव ।।
चकार कदनं धारं शक्रतुल्यपराक्रमः । अङ्गदाभिहताम्लत्र राक्षमा भीमविक्रमाः ॥
विभिन्नशिरसः पेतुर्विकृता इब पादपाः । रथैरवजैश्चित्रैः शरीरिरक्षसाम् ।।
३०
रुधिरेण च संछन्ना भुमिर्भयकरी तदा। हारकेयूरवस्त्रैश्च शस्त्रैश्च समलंकृता ।।
भूमि ति रण तत्र शाग्दीव यथा निशा । अङ्गदम्य च वेगेन तद्राक्षसबलं महत् ।। ३२
प्राकम्पत तदा तत्र पवनेनाम्बुदी यथा ।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे पत्रदं युद्धं नाम त्रिपश्चाशः सर्ग: