पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपञ्चाशः सर्गः ७५५

धूम्राक्षस्तु धनुष्पाणिनिरान् रणमूर्धनि । हसन् विद्रावयामाम दिशन्तु शरवृष्टिभिः ।। २६
धूम्राक्षेणार्दितं सैन्यं व्यथितं वीक्ष्य मारुतिः । अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् ॥२७
क्रोधाद्विगुणताम्राक्षः पितृतुल्यपराक्रमः । शिलां तां पातयामास धूम्राक्षम्य रथं प्रति ॥ २८
आपतन्ती शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात् । स्थादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ २९
सा प्रमथ्य रथं तस्य निपपात शिला भुवि । मचक्रकूबरं साश्वं सध्वजं सशरासनम् ॥ ३०
स भत्तवा तु रथं नस्य हनूमान् मारुतात्मजः । रक्षमां कदनं चक्रे सम्कन्धविटपैर्दुमैः ।। ३१
विभिन्न शिरसो भूल्ला राक्षमाः शाणितीक्षिनाः । द्रुमैः प्रव्यथिनाश्चान्ये निपेतुधरणीतले ॥ ३२
विद्राव्य राक्षसं सैन्यं हनूमान् मारुतात्मजः । गिरः शिग्वरमादाय धूम्राक्षमभिदुद्रुवे ॥ ३३
तमापतन्तं धूम्राक्षी गदामुद्यभ्य वीर्यवान् । विनर्दमान; महसा हनूमन्तमभिद्रवत् ।।
नम्य क्रुद्धम्य रोपण गदां तां बहुकण्टकाम् । पातयामाम धूम्राक्षो मस्तके तु हनुमनः ।। ३५
ताडिन. स नया नत्र गदया भीमरूपया । स कपिमारुतबलस्तं प्रहारमचिन्तयन् ।।
धुम्राक्षम्य शिरोमध्ये गिरिशृङ्गमपानयत् । म विद्वलितसर्वाङ्गो गिरिशृङ्गेण ताडिनः ॥
पपात सहसा भूमी विकीर्ण इव पर्वत । धूम्राक्षं निहतं दृष्ट्वा हतशेपा निशाचराः ।।
त्रस्ता प्रविविशुलङ्कां वध्यमानाः प्लवङ्गमः ।।
स तु पवनसुतो नित्य शत्रु क्षत जवहाः सरितश्च संनिकीर्य ।
रिपुवधजनिनश्रमो महात्मा मुदमगमस्कपिभिश्च पूज्यमानः ।।

इत्यार्षे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे धूम्राक्षवघो नाम द्विपञ्चाशः सर्ग: त्रिपश्चाशः सर्गः वज्रदंष्ट्रयुद्धम्

धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वर । क्रोधेन महताविष्टो निःश्वमन्नुग्गो यथा ।।
दीर्घमुष्णं विनिःश्वस्य क्रोधेन कलुपीकृतः । अब्रवीद्राक्षसं शूरं वज्रदंष्ट्र महाबलम् ॥
गन्छ त्वं वीर निर्याहि राक्षसः परिचारितः । जहि दाशरथिं रामं मुग्रीवं वानरैः सह ।।
तथेत्युक्त्वा द्रुततरं मायावी गक्षमेश्वरः । निर्जगाम बलैः सार्धं बहुभिः परिवारितः ॥
नागैग्वः खरैरुष्टै संयुक्तः सुसमाहितः । पनाकाध्वजचित्रश्च रथैश्च समलंकृतः ।।
ततो विचित्रकेयूग्मुकुटैश्च विभूपितः । तनुत्राणि च संरुध्य सधनुर्निर्ययौ द्रुतम् ॥
पताकालंकृतं दीप्तं तप्तकाश्चनभूषणम् । रथं प्रदिक्षणं कृत्वा समारोहञ्चमूपतिः ।।
यष्टिभिम्तोमरैश्वित्रैः शूलैश्च मुसलैरपि । मिण्डिपालैश्च पाशैश्च शक्तिभिः पट्टसैरपि ।।