पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७५४ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे द्विपञ्चाशः सर्गः धूम्राक्षवधः

धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षस भीमविक्रमम् । विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाक्षिणः ॥ १
तेषां सुतुमुलं युद्धं संजज्ञे हरिरक्षमाम् । अन्योन्य पादपै|रं निन्नतां शूलमुद्गरैः ।। २
घोरैश्च परिचैश्चित्रैस्त्रिशूलैश्चापि संहतैः । राक्षसैर्वानरा घारैर्विनिकृत्ताः समन्ततः ।।
वानरै राक्षमाश्चापि द्रुमैर्भूमौ ममीकृताः । राक्षमाश्चापि संक्रुद्धा वानरान्निशितैः शरैः ।।
वित्र्यधुर्घोरसंकाशैः कापत्रैरजिमगैः । ते गदाभिश्च भीमाभिः पट्टमैः कूटमुद्गरैः ।।
घोरैश्च परिधैश्चित्रस्त्रिशूलैश्चापि संशितैः । विदार्यमाणा रक्षोभिर्वानराम्ते महाबलाः ।।
अमर्षाजनितोद्धर्षाश्चक्रुः कर्माप्रभीतवत् । शरनिर्भिन्नगात्राम्ले शूलनिर्भिन्नदेहिनः ।
जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपा. । ते भीमवेगा हरयो नर्दमानाम्तनम्तनः ।।
ममन्थू गक्षमान् भीमान्नामानि च बभाषिरे। नरभूवाद्भुतं घोरं युद्धं वानररक्षमाम् ।।
शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः । राक्षमा मथिताः केचिद्रानरजिनका शिभिः ।। १०
ववम् रुधिरं केचिन्मुखै रुधिरभो जनाः । पार्थेषु दाग्निाः कचित्केचिद्राशीकृना द्रुमैः ।। ११
शिलाभिश्चूर्णिनाः केचित्केचिद्दन्नैर्विदारिताः । ध्वजैर्विमथिनैर्भमः' म्वरैश्च विनिपानिनः।। १२
रथर्विध्वंसिनैश्चापि पतिनै रजनीचरैः। गजेन्द्र पर्वताकौर: पर्यनायबनौकमाम् ॥ १३
मथितैर्वाजिभिः कीर्ण मारोहवसुधातलम् । वानरैीमविक्रानेगप्ळुन्याप्लुत्य वेगिनैः ।। १४
राक्षमाः करजैम्तीक्ष्णर्मुग्वेषु विनिकर्तिताः । विवर्णवदना भूयो विनफीर्णशिरारुताः ||
१५
मूढाः शोणितगन्धेन नितुर्धरणीतले । अन्ये परमसंक्रुद्धा राक्षमा भीमनि म्बनाः ।। १६
नवाभिधावन्नि वज्रम्पशंसमैर्हगन् । वानरैरापनन्तस्ते वेगिना वेगवत्तरैः
मुष्टिभिश्चरणैर्दन्नैः पादपैश्चावपोथिता । वानरर्हन्यमानाम्ते गक्षमा विप्रन्दुद्रुवुः ।।
सैन्यं तु विद्रुतं दृष्ट्वा धुम्राक्षो राक्षमर्षभः । क्रोधेन कदनं चक्र वानगणां युयुत्मनाम् ।। १२.
प्रामः प्रमथिना केचिद्वानराः गोणितम्रवाः । गुद्गगहनाः केचित्यतिना धरणीनले ॥ २०
परिधर्मथिनाः कचिद्भिण्डिपालविदारिताः । पट्टमैगहना केचिद्विवलन्तो गनामवः ।। २१
केचिद्विनिहताः शूलै रुधिरार्दा वनीकमः । केचिद्विद्राविना नष्टाः मबले गक्षमैयुधि ॥ २२
विभिन्नहृदयाः केचिदेकपार्थेन दारिताः । विदारितांत्रिशूलैश्च कचिदान्त्रैर्विनिःस
नःसृताः ।। २३
तत्मुभीमं महायुद्धं हरिराक्षससंकुलम् । प्रबभौ शब्दबहुलं शिलापादपमंकुलम् ॥ २४
धनुर्ज्यातान्त्रिमधुरं हिकातालसमन्वितम् । मन्दम्तनितसंगीतं युद्धगान्धर्वमावभौ ।। २५