पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चाशः सर्गः ७५१

तानार्तान्नष्टसज्ञांश्च परासूंश्च बृहम्पतिः । विद्याभिर्मन्त्रयुक्ताभिरोषधीभिचिकित्सति ।।
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् । जवेन वानराः शीघ्रं संपातिपनसादयः ॥ २१
हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः । संजीवकरणी दिव्यां विशल्या देवनिर्मिनाम।। ३०
चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे। अमृतं यत्र मथितं तत्र ते परमौषधी ।।
३१
ते तत्र निहिते देवैः पर्वते परमौषधी। अयं वायुसुनो राजन् हनुमांन्तन गच्छतु ।। ३२
एतम्मिन्नन्तरे वायुमेघांश्चापि' सविद्युतः । पर्यस्यन् सागरे तोयं कम्पयन्निव मेदिनीम् ॥ ३३
महता पक्षवातेन मर्वद्वीपमहाद्रुमाः । निपेतुर्भमविटपाः समूला लवणाम्भसि ।।
अभवन् पन्नगाम्मस्ता भोगिनम्तववासिनः । शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ ३५
ततो मुहूर्ताद्रुडं वैनतेयं महाबलम् । वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥
नमागतमभिप्रेक्ष्य नागाम्ने विप्रदुद्रुवुः । यैस्तौ सत्पुरुषो बद्धौ शरभूतैर्महाबलौ ।।
ननः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दिनः । विममर्श च पाणिभ्यां मुग्वे चन्द्रसमप्रभे ।। ३८
वैनतेयेन संम्पृष्टास्तयों संरुरुहुणाः । सुवर्णे च तनु स्निग्धे तयोराशु बभूवतुः ।।
तेजो वीर्य बलं चौज उत्साहश्च महागुण । प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणा तयोः॥ ४०
नावुन्थाप्य महावी- गरुडी वामवोपमो । उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ॥ ४१
भवत्प्रसादायमनं गवणिप्रभवं महन । आवामिह व्यतिक्रान्तौ पूर्ववलिनी कृतौ ।। ४२
यथा नातं दशरथं यथाजं च पितामहम् । तथा भवन्तमासाद्य हृद्रयं मे प्रसीदति ॥ ४३
को भवान् रूपसंपन्नो दिव्यनगनुलेपनः । वसानो विरजे बस्ने दिव्याभरणभूषितः ॥
तमुवाच महातेजा वैनतेयो महाबलः । पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ।।
अहं सम्वा ते काकुत्स्थ प्रियः प्राणो बहिश्वरः । गरुत्मानिह संप्राप्ती युवयोः साह्यकारणात् ४६
असुरा वा महावीर्या दानवा वा महाबलाः । मुगश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ ४७
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् । मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ।।
एते नागाः कावेयाम्तीक्ष्णदंष्ट्रा विषोल्बणाः । रक्षोमायाप्रभावेन शरा भूत्वा त्वदाश्रिता ४०
सभाग्यश्चामि धर्मज्ञ राम सत्यपराक्रम | लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥
इमं श्रुत्वा तु वृत्तान्तं स्वरमाणोऽहमागतः । सहसा युवयोः स्नेहात्सखित्वमनुपालयन् ।। ५१
मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् । अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥५२
प्रकृत्या राक्षमाः सर्वे संग्रामे कृटयोधिनः । शूराणां शुद्धभावानां भवतामार्जवं बलम् ।। ५३
तन्न विश्वसितन्यं वो राक्षमानां रणाजिरे । एतेनैवोपमानेन निन्य जिह्या हि राक्षसा ॥ ५४
एनमुक्त्वा ततो रामं सुपर्णः सुमहाबलः । परिष्वज्य सुहृत्निग्धमाप्रष्टुमुपचक्रमे ।।