पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७५० श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ।।
शरजालाचितौ वीरावुभौ दशरथात्मजौ। शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ॥
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् । नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥
विषण्णवदना ह्येते त्यक्ताहरणा दिशः । प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ॥
अन्योन्यस्य न लजन्ते न निरीक्षन्ति पृष्ठतः । विप्रकर्षन्नि चान्योन्यं पतितं लक्ष्यन्ति च ॥६
एतस्मिन्नन्तरे वीरो गदापाणिविभीषणः । सुग्रीवं वर्धयामास राघवं च जयाशिषा ||
विभीषणं तं सुग्रीवो दृष्टा वानरभीषणम् । ऋक्षराज ममीपस्थं जाम्बवन्तमुवाच ह ।
विभीषणोऽयं संप्राप्तो यं दृष्टा वानरर्षभाः । विद्रवन्ति परित्रम्ता रावणात्मजशक्कया ।
शीघ्रमेतान् सुमंत्रम्तान् बहुधा विप्रधावितान् । पर्यवस्थापयाच्याहि विभीषणमुपस्थितम् ।। १०
मुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः । वानगन् मान्त्वयामाग संनिरुध्य प्रधावनः ।। ११
ते निवृत्ताः पुनः सर्वे वानराम्त्यक्तसंभ्रमाः । ऋक्षराजवचः श्रुत्वा नं च दृष्टा विभीषणम् ॥१२
विभीषणस्तु रामम्य दृष्टा गात्रं शरैश्चितम् । लक्ष्मणम्य च धर्मात्मा बभूव व्यथिनेन्द्रियः ॥ १३
जल किन्नेन हम्तन तयानेत्रे प्रमृज्य च । शोकमपीडितमना रुरोद विललाप च ।। ११
इमौ नौ सत्त्वसंपन्नी विक्रान्नी प्रिथमंयुगौ । इमामवस्था गमिनो गक्षमः कृटयाधिभिः ॥ १५
प्रातुः पुत्रण में नेन दुप्पुत्रेण दुग-मना । गक्षम्या जिम्मया बुद्धया' चालिनावृजुविक्रमौ ।।१६
शरैरिमावलं विद्धौ रुधिरण ममुक्षिती । वसुधायामिमौ सुमौ दृश्येते शल्यकाविव ।।
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिना मया। तावुभौ देहनाशाय प्रमुमौ पुरुषर्षभी ।।
जीवन्नद्य विपन्नोऽम्मि नष्टगज्यमनोग्थः । प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ।। १०.
एवं विलपमानं तं परिष्वज्य विभीषणम् । सुग्रीवः सच्चसंपन्नो हरिगजोऽब्रवीदिदम ।। २०
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः । रावणः सह पुत्रेण स्वकामं नेह लप्स्यते ॥२१
न रुजा पीडितावेतावुभौ राघवलक्ष्मणौ । त्यक्त्वा मोहं वधिप्येते सगणं रावणं रणे ॥ २२
तमेनं सान्त्वयित्वा तु समाश्वाम्य च राक्षमम् । सुषेणं श्वशुर पार्श्वे मुग्रीवम्नमुवाच ह ।। २३
सह शूरैर्ह रिगणैर्लब्धसंज्ञावग्दिमौ । गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ २४
अहं तु रावणं हल्या सपुत्रं सहबान्धवम् । मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम ॥२५
श्रुत्वैतद्वानरेन्द्रम्य मुषेणो वाक्यमब्रवीत् । दैवासुर महयुद्धमनुभूतं मुदारुणम् ।। २६
तदा म दानवा देवाल्शरसंम्पर्शको विदाः । निजघ्नुः शस्त्रविदुषश्छादयन्ती मुहुर्मुहुः ।। २७