पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टचत्वारिंशः सर्गः

वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लमाः । नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ।।
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः । तान्यद्य निहते रामे वितथानि भवन्ति मे ।। ८
केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम । वृत्ते चारोमशे जो दन्नाश्चाविरला मम ॥९
शङ्के नेत्रे करौ पादौ गुल्फावूरू च मे चितौ । अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम ॥
स्तनौ चाविरलौ पीनौ ममेमौ ममच्चुकौ । ममा चोत्मङ्गिनी नाभिः पार्थारम्काश्च मे चिताः॥
मम वर्णो मणिनिभो मृन्यगरुडाणि च । प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ।। १२
समग्रयवमच्छिद्रं पाणिपादं च वर्गवत् । मन्दस्मितेत्येव च मां कन्यालक्षणिनो विदुः ॥ १३
आधिराज्येऽभिपको मे ब्राह्मणै. पतिना सह । कृतान्नकुशलैरुक्तं तत्सर्वं वितीकृतम् ॥ १४
शोधयित्वा जनम्थानं प्रवृत्तिमुपलभ्य च । तीर्ला मागरमक्षोभ्यं प्रातरौ गोष्पदे हनौ ॥ १५
ननु वारुणमामेयमैन्द्रं वायव्यमेव च । अस्त्रं ब्रमशिरश्चैव राघवौ प्रत्यपद्यताम् ।।
अदृश्यमानेन रणे मायया वासवोपमो। मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥
न हि दृष्टिपथं प्राप्य राघवम्य रणे रिपुः । जीवन् प्रतिनिवर्तेत यद्यपि म्यान्मनोजकः ॥ १८
न कालम्यातिभारोऽम्ति कृनान्तश्च मुदुर्जयः । यत्र रामः सह आत्रा शेते युधि निपातितः ॥
न शोचामि नथा गमं लक्ष्मणं च महाबलम् । नात्मानं जननी वापि यथा श्वश्रू तपखिनीम् ।।
सानुचिन्नयते नित्यं समामत्रतमागतम् । कदा द्रश्यामि सीतां च लक्ष्मणं च सराघवम् ।। २१
परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् । मा विषादं कृथा देवि भायं तव जीवति ॥ २२
कारणानि च वक्ष्यामि महान्ति सदृशानि च । यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ॥२३
न हि कोपपरीनानि हर्षपर्युन्मुकानि च । भवन्ति युधि योधानां मुग्वानि निहते पतौ ॥ २४
इदं विमानं वैदेहि पुष्पकं नाम नामतः । दिव्यं त्वां धारयेन्नैवं यद्येती गनजीवितौ ।।
२५
हतवीरप्रधाना हि हतोत्साहा निरुद्यमा । मेना भ्रमति संख्येषु हतकर्णेव नौर्जले ॥
इयं पुनरसंभ्रान्ना निरुद्विमा नगम्बिनी। मेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ॥ २७
सा त्वं भव सुविनब्धा अनुमानैः मुग्योदयः । अहतौ पश्य काकुत्स्थौ स्नेहादेनब्रवीमि ते ।।
अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन । चारित्रसुग्वशीलत्वात्प्रविष्टासि मनो मम ||
नेमौ शक्यौ रणे जेतुं सेन्ट्रैरपि सुरासुरैः । तादृशं दर्शनं दृष्ट्वा मया चावेदितं तव ।।
इदं च सुमहच्चिहं शनैः पश्यस्व मैथिलि । नि.संज्ञावप्युभावेतौ नव लक्ष्मीर्विमुञ्चति ॥
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् । दृश्यमानेषु वक्त्रेषु परं भवनि वैकृतम् ॥ ३२
त्यज शोकं च मोहं च दुःखं च जनकात्मजे । रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ।। ३३
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा । कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली । ३४
विमानं पुष्पकं तत्तु संनिवर्त्य मनोजवम् । दीना त्रिजटया सीता लामेव प्रवेशिता ॥