पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
७३७
द्विचत्वारिंशः सर्गः

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणामिपालितः ॥ २०
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः । अभ्यधावन्त लकायाः प्राकारं कामरूपिणः ॥ २१
वीरबाहुः सुबाहुश्च नलश्च वनगोचरः। निपीड्योपनिविष्टाम्ते प्राकारं हरियूथपाः ॥
एतस्मिन्नन्तरे चक्रुः स्कन्धावार निवेशनम् । पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः ।। २३
आकृत्य बलवान्नम्थौ हरिभिजितका शिभिः । साहाय्यार्थ तु तम्यैव निविष्टः प्रघसो हरिः॥२४
पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः । दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः ।। २५
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः । सुषेणः पश्चिमद्वारं गनम्तारापिता हरिः ॥ २६
आवृत्य बलवांम्तम्थी पष्टिकोटिभिरावृतः । उत्तरं द्वाग्मासाद्य रामः सौमित्रिणा मह ।। २७
आवृत्य बन्यांम्तम्थौ मुग्रीवश्च हरीश्वरः । गोलाङ्गलो महाकायो गवाक्षो भीमदर्शनः ॥ २८
वृनः कोट्या महावीर्यम्तम्थौ गमम्य पार्श्वनः । ऋक्षाणां भीमवेगानां धूम्रः शुत्रुनिबर्हणः ॥ २०
वृत: कोट्या महावीर्गम्नम्यौ गमम्य पार्श्वनः । संनद्धम्तु महावीर्या गढापाणिविभीषणः ॥ ३०
वृती यतैस्तु मचिम्नम्थौ नत्र महाबलः । गजी गवाक्षो गवयः शरभो गन्धमादनः ॥ ३१
ममन्नान्परिधावन्ती रक्षुर्ह रिवाहिनीम् । ततः कोपपरीनात्मा गवणो राक्षमेश्वरः ॥
३२
निर्याणं सर्वमैन्यानां द्रुतमाज्ञापयत्तदा । एतच्छ्रुत्वा ननो वाक्यं गवणम्य मुखोद्गतम् ॥ ३३
महमा भीमनिर्धापमुक्षुष्टं रजनीचरैः । तनः प्रचोदिता भेर्यश्चन्द्रपाण्डरपुष्कराः॥ ३४
हमकोणाहता भीमा राक्षमानां ममन्ततः । विनेदुश्च महाघोपाः गड्वाः शतसहस्रशः ॥ ३५
गक्षमानां मुघोगणां मुग्वमारुनपूरिनाः । ते बभु शुकनीलाङ्गाः सशङ्खा रजनीचराः ॥ ३६
विद्युमण्डलसंनद्धाः सबलाका इवाम्बुदाः । निष्पतन्ति नतः मैन्या हृष्टा रावणचोदिताः ।।
ममये पूर्यमाणम्य बेगा इव महोदवेः । ततो वानरसैन्येन मुक्तो नादः समन्ततः ।।
मलयः पूरिती येन मसानुप्रस्थकन्दरः । गङ्खदुन्दुभिसंघुष्टः सिंहनादम्तरम्विनाम् || ३९
पृथिवा चान्तरिक्षं च सागरं चैव नादयन् । गजानां हितैः सार्ध हयानां हेषितैरपि ।। ४०
स्थानां नेमियोपैश्च रक्षसां पादनिम्वनैः । एतस्मिन्नन्तर घोरः संग्रामः समवर्तन ॥
४१
रक्षसां वानराणां च यथा देवासुरे पुरा । ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।।
निजघ्नुर्वानरान् घोराः कथयन्तः म्वविक्रमान् । वानगश्च महावीर्या राक्षसाजघ्नुराहवे।।४३
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति मुग्रीव इति शब्दो महानभूत् ॥ ५॥
राजञ्जय जयेत्युक्त्वा स्वम्वनामकथान्तत.। निजघ्नुस्तानि रक्षांसि नबदन्तैश्च वेगिताः ॥ ४५
राक्षसाम्त्वपरे भीमाः प्राकारस्था महीगतान् । भिण्डिपालैश्च खङ्गैश्च शूलैश्चैव व्यदारयन् ॥४६
वानराश्चापि संक्रुद्धाः प्राकारस्थान् महीगताः । राक्षसान् पातयामासुः समाप्लुत्य प्लवङ्गमाः।।
१२