पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३६
श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे


तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् ।
प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ।।
इत्यार्षे श्रीमामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे भगदत्यं नाम एकचत्वारिंशः सर्गः

द्विचत्वारिंशः सर्गः
युद्धारम्भः
ततस्ते राक्षसाम्नत्र गत्वा रावणमन्दिरम् । न्यवेदयन् पुरी रुद्धां रामेण मह वानरैः ।।

रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः । विधानं द्विगुणं कृत्वा प्रासादं सोऽभ्यरोहत ।। २
स ददर्शावृतां लंकां सशैलवनकाननाम् । असग्व्येयैर्ह रिगणेः सर्वना युद्धका इक्षिभिः ।।
स दृष्ट्वा वानरें. मयं वसुधां कपिलीकृताम' । कथं क्षपयितव्या. म्युरिति चिन्नापरोऽभवत् ।।
म चिन्तयित्वा युचिरं धैर्यमालम्ब्य गवण, । राघवं हरियथांश्च ददर्शायनलोचनः ॥
राघवः सह सैन्येन मुदितो नाम पुप्लुवे । लक्कां ददर्श गुमां वै मर्वती गक्षमैर्वृताम् ।।
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम महमा मीनां दृद्यमानेन चतग्ग ।
अत्र सा मृगशाबाक्षी मत्कृते जनकात्मजा । पीड्यते शोकसंतप्ता कृशा थण्डिलमायिनी ॥ ८
पीड्यमानां म धर्मान्मा वैदेहीमनुचिन्तयन् । क्षिप्रमाजापयामास वानगन् द्विषनां वधे ।। १
एवमुक्त तु बचने रामेणाक्लिष्टकर्मणा । मङ्घर्षमाणा प्लवगा सिंहनादैग्नादयन ।।
शिखरैविकिगमैनां लकां मुष्टिभिरेव वा। इति स्म दधिर सर्व मनांमि हरियृथपा. ।।
उद्यम्य गिरिशृङ्गाणि शिम्वणि महान्ति च । तसंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियथपा ॥
प्रक्षती गक्षमन्द्रस्य नान्यनीकानि भागशः । राघवप्रियकामार्थ लकामारुरुहुम्तदा ॥
ते ताम्रवक्त्रा हेमामा रामार्थे त्यक्तजीविनाः । लक्कामेवाभ्यवर्तन्त मालतालगिलायुधाः॥१४
ने द्रुमैः पर्वताप्रैश्च मुष्टिभिश्च प्लवङ्गमाः । प्राकागपाण्यरण्यानि' ममन्थुम्तोरणानि च ॥ १५
परिग्वाः पूरयन्ति स्म प्रमन्नमलिलायुनाः । पांमुभिः पर्वनायैश्च तृणैः काष्ठैश्च वानराः ॥ १६
ततः सह यथाश्च कोटियथाश्च वानगः। कोटीशनयुताश्चान्ये लकामारुरुहुम्तदा ।।
काश्चनानि प्रमृगन्नम्तोग्णानि प्लवङ्गमाः। कैलामशिग्वराभानि गोपुराणि प्रमथ्य च ।।
आप्लवन्तः प्लवन्तश्च गर्जन्नश्च प्लवङ्गमाः। लङ्कां नामभिधान्ति महावारणसंनिभाः ॥