पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३३
एकचत्वारिंशः सर्गः


ह्रस्वो रुक्षोऽप्रशस्तश्च परिवेषः सुलो हिनः । आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ १८
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते । युगान्तमिव लोकम्य पश्य लक्ष्मण शंसति ।। १९.
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्नि च। शिवाश्चाप्यगिवा वाचः प्रवदनि महाम्वनाः।।
शैलैः शूलैश्च खङ्गैश्च विमुक्तैः कपिराक्षसः । भविष्यत्यावृना भूमि सगाणिनकर्दमा ॥ २१
क्षिप्रमद्य दुराधर्षा लहां गवणपालिताम् । अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥ २२
इत्येवं संवदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः । तम्मादवानरच्छीघ्रं पर्वताप्रान्महाबलः ॥
२३
अवतीर्य च धर्मात्मा तम्माच्छैलात्म गघवः । परैः पग्मदुधपं ददर्श बलमात्मनः ।। २१
संना तु सामुग्रीवः कपिराजबलं महत । कालज्ञो राघवः काले संयुगायाभ्यचादयत् ।। २५
नतः काले महाबाहुर्बलेन महता वृतः । प्रम्धिनः पुरता धन्बी लकामभिभुम्ब पुरीम ॥
तं विभीषणमुग्रीवो हनुमान्जाम्बवान्नल. । ऋक्षगजम्तथा नीली लक्ष्मणश्चान्वयुम्नदा ।। २७
ननः पश्चात्सुमहनी पृतनवनौकसाम् । प्रच्छाद्य मदनी भूमिमनुयानि म्म राघवम् ॥ २८
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् । जगृहुः कुञ्जग्प्रख्या वानगः परवाग्णाः ।।
तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ। रावणम्य पुरी लङ्कामासेदतुररिंदमी ।। ३०
पनाकामालिनी रम्यामुद्यानवनशोभिनाम् । चित्रवप्रा मुदुप्पापामुच्चैःप्राकारतांग्णाम् ॥
३१
नां मुरैरपि दुर्धर्षी गमवाक्यप्रचोदिताः । यथानिवेशं संपीड्य न्यविशन्न वनौकमः ।।
लक्षायाम्तृत्तरद्वार शैलशृङ्गमिवान्ननम् । रामः महानुजो धन्वी जुगाप च रुरोध च ।। ३३
लक्कामुपनिविष्टश्च रामा दशरथात्मजः । लक्ष्मणानुचरी वीर: पुरी गवणपालिनाम ।।
उत्तरद्वारमासाद्य यत्र लिष्ठनि रावण । नान्यो गमाद्धि नवारं समर्थः परिरक्षितुम् ॥ ३५
गवणाधिष्ठितं भीमं वरुणेनेव मागरम । मायुधै गक्षसमिर भिगुप्नं समन्ननः ।।
लघुना त्रासजननं पातालमिव दानवैः । विन्यस्तानि च योधानां बहूनि विविधानि च ॥ ३७
ददर्शायुधजालानि तत्रैव कवचानि च । पूर्व तु द्वारमासाद्य नीलो हरिचमृपतिः ।।
अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् । अङ्गन्दी दक्षिणद्वारं जग्राह सुमहाबलः ।।
ऋषभेण गवाक्षेण गजेन गवयेन च। हनुमान् पश्चिमद्वारं ररक्ष बलवान् कपिः ॥
प्रमाथिपघसाभ्यां च वीरैरन्यैश्च संगत । मध्यमे च खयं गुल्मे सुग्रीवः ममतिष्ठन ॥
सह सर्ह रिश्रेष्ठैः सुपर्णश्वसनोपमैः । वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयुथपाः ।।
४२
निपीड्योपनिविष्टाश्व सुग्रीवो यत्र वानरः । शासनेन तु रामग्य लक्षगण. सविभीपण. ॥ ४३
द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत । पश्चिमेन तु रामस्य मुग्रीवः सहजाम्बवान् ।।