पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे



एतस्मिन्नन्तरे रक्षा मायाबलमथात्मनः । आरब्धुमुपसंपेदे ज्ञात्वा तं वानराधिपः ।।
उत्पपात तदाकाशं जितकाशी जितक्लमः। रावणः स्थित एवात्र हरिराजेन वञ्चितः ।।
अथ हरिबरनाथः प्राप्य संग्रामकीति निशिचरपतिमाजौ योजयित्वा श्रमेण ।
गगनमतिविशालं लवयित्वार्कसूनुर्ह रिवरगणमध्ये रामपा जगाम ।।
इति स सवितृसूनुम्नत्र तत्कर्म कृत्वा पवनगतिरनीकं प्राविशत्संप्रहृष्टः ।
रघुवरनृपसूनोर्वर्धयन् युद्धहर्ष तस्मृगगणमुम्न्यः पूज्यमानो हरीन्द्रः ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशसिसहस्रिकायां संहितायाम्
युद्धकाण्डे रावणसुप्रीवनियुद्धं नाम चत्वारिंशः सर्गः

एकचत्वारिंशः मर्गः
अङ्गददूत्यम्
अथ नम्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः । मुग्रीवं संपरिष्वज्य नढा वचनमब्रवीत ||
अममन्थ्य मया मा, नदिदं माहसं कृतम् । एवं माहमकर्माणि न कुर्वन्नि जनेश्वगः ।। २
संगये म्थाप्य मां चेदं बलं च मविभीषणम । कष्टं कृतमिदं वीर माहसं माहमप्रिय ।।
इदानीं मा कृथा वीर एवंविधमचिन्तितम् । त्वयि किंचिन्ममापन्ने कि कार्य सीनया मम ।।
भरतेन महावाही लक्ष्मणेन यवीयमा । शत्रुभेन च शत्रुघ्न स्वशरीरण वा पुनः ॥
त्वयि चानागते पूर्वमिति मे निश्चिता मनिः । जाननश्चापि ते वीर्य महेन्द्रवरुणापम ||
हत्या रावणं युद्धं सपत्रबलवादनम् । अभिषिच्य च लकायां विभीषणमथापि च ।।
भरते गन्यमावश्य त्यक्ष्ये देहं महाबल । नमेवंवादिनं गमं सुग्रीवः प्रत्यभाषन ।।
नव भार्यापह नारं दृष्ट्वा गघव गवणम । मर्पयामि कथं वीर जानन पौरुषमात्मनः ॥
इत्यवादिनं वीग्मभिनन्ध म राघवः । लक्ष्मणं लक्ष्मिमंपन्नमिदं वचनमब्रवीन ।।
परिगृह्यांदकं शीतं वनानि फलयन्ति च । बलौघं संविभज्यमं न्यूद्य निष्ठेम लक्ष्मण ।। ११
लोकक्षयकर भीमं भयं पश्याम्युपस्थिनम । निबईणं प्रवीराणामृक्षवानररक्षसाम् ।। १२
वानाश्च पम्पा बानि वाम्पते च वसुंधग। पर्वनामाणि वेपन्ते पनन्ति धरणीरुहाः ॥१३
मेघाः ऋव्यादसंकामा परुपाः पम्पम्बनाः । क्रूगः कर प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ।।१४
रक्तचन्दनसंकामा मन्ध्या पग्मदारणा । ज्वलञ्च निपतन्येतदादित्यादमिमण्डलम् || १५
आदित्यम भिवाश्यन्नि जनयन्ती महइयम् । दीना दीनम्वग घोरा अप्रशम्ता मृगद्विजाः ॥१६
रजन्यामप्रकाशश्च संतापयनि चन्द्रमाः । कृष्णरक्तांशुपर्यन्नो यथा लोकस्य संक्षये ॥ १७