पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यक्षपन्नगकन्यासु ऋक्षिविद्याधरीषु च । सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥६
पूर्वमेव मया सृष्टो जाम्बवानृक्षपुंगवः। जम्भमाणस्य सहसा मम वक्त्रादजायत ॥७
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् । जनयामासुरेवं ते पुत्रान वानररूपिणः॥८
ऋषयश्च महात्मानः सिद्धविद्याधरोरगा चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः॥९
वानरेन्द्र महेन्द्राभभिन्द्रो वालिनमात्मजम् । सुग्रीवं जनयामास तपनस्तपतां वरः ॥ १०
बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम् । सर्ववानरमुख्याना बुद्धिमन्समनुत्तमम् ।।११
धनदस्य सुतः श्रीमान्न् वानरो गन्धमादनः । विश्वकर्मा त्वजनयन्नलं नाम महाहरिम् ।। १२
पावकस्य सुतः श्रीमानीलोऽनिसदृशप्रमः। तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान ॥ १३
रूपद्रविणसपन्नावश्विनौ रूपसमतौ। मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ १४
वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महाबलम् ।। १५
मारुतस्यात्मजः श्रीमान् हनुमान्नाम वानरः । वनसंहननोपेतो वैनतेयसमो जवे ।।१६
सर्ववानरमुख्येषु बुद्धिमान बलवानपि । ते सृष्टा बहुसाहना दशग्रीवक्धे रताः ।।१७
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः । ते गजाचलसंकाशा वपुष्मन्तो महाबलाः।। १८
ऋक्षवानरगोपुच्छाः क्षिप्रमेकमिजाक्षिरे । यस्य देवस्य यद्रूपं वेपो यश्च पराक्रमः ।। १९
अजायत समं तेन तस्य तस्य पृथक पृथक् । गोलङगूलो चोत्पन्नाः केचित् संमतविक्रमाः ॥ २०
ऋक्षीषु च तथा जाता वानराः किंनरीषु च । देवा महर्षिगन्धर्वस्तार्क्ष्या यक्षा यशस्विनः ।।२१
नागाः किंगुरुपाश्चैव सिद्धविद्याधरोरगाः । बहवो जनयामासुर्हृटास्तत्र सहस्रशः।।२२
चारणाश्च सुतान् वीरान ससृजुर्वनचारिणः । वानरान सुमहाकायान् सर्वान् वै वनचारिणः ॥ २३
अप्सरःसु च मुख्यासु तथा विद्याधरीषु च । नागकन्यासु च तथा गन्धर्वीणां तनूषु च ॥२४
कामरूपबलोपता यथाकाम विचारिणः । सिंहश र्दू उपदशा दर्पण च बलेन च ।।२५
शिलाप्राहरणाः सर्वे सर्वे पादपयोधितः । नखदांट्रयुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ।। २६
विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान द्रुमान् । क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ॥ २७
दारयेयुः क्षितिं पद्भ्यामाप्लवेयुमहार्णवम् । नभःस्थल विशेयुश्च गृह्णीयुरपि तोयदान् ।।२८
गृह्णीयुपि मातङ्गान मत्तान् प्रव्रजतो बने । नर्दमानाश्च नादेन पातयेयुर्विहंगमान् ॥ २९
ईदृशानां प्रसृतानि हरीणां कामरूपिणाम् । शतं शतसहस्राणि यूथपानां महात्मनाम् ॥३०