पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२९
एकोनचत्वारिंशः सर्गः

मुमुचुर्विविधान्नादांस्तत्र रामस्य पश्यतः । ततोऽस्तमगमत्सूर्यः सन्ध्यया प्रतिरञ्जितः ।।
पूर्णचन्द्रप्रदीप्ता च क्षपा समभिवर्तते ।

नतः स गमो हरिवाहिनीपतिविभीषणेन प्रतिनन्ध सत्कृतः ।

सलक्ष्मणो यूथपयूथसंकृतः सुवेलपृष्ठे न्यवसद्यथासुग्वम् ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे सुवेलारोहणं नाम अष्टात्रिंशः मर्ग:


एकोनचत्वारिंशः सर्गः

लङ्कादर्शनम्


तां रात्रिमुपितास्तत्र सुवेले हरिपुंगवाः । लङ्कायां ददृशुवींग बनान्युपचनानि च ॥ १
समसौम्यानि रम्याणि विशालान्यायनानि च । दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥ २
चम्पकाशोकपुन्नागसालतालसमाकुला । नमालवनसंछन्ना नागमालासमावृता ।।
हिन्तालैरर्जुनीपैः सप्तपर्णेश्च पुष्पितैः । तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ।।
शुशुभे पुष्पिनाङ्गश्च लतापरिगनैर्दुमैः । लझा बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ।।
विचित्रकुसमापने रक्तकोमलपल्लवैः । शाहलैश्च तथा नीलैश्चित्राभिर्वनगजिभिः ।।
गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च । धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥ ७
नच्चैत्ररथसंकाशं मनोज नन्दनोपमम् । वनं सर्वर्तुकं रम्यं शुशुभे पट्पदायुनम् ॥
नन्हकोयष्टियकैर्नृत्यमानैश्च बर्हि भिः । रुतं परभृतानां च शुश्रुवुर्वननिर्झर ।।
नित्यमत्तविहङ्गानि अमराचरिनानि च । कोकिलाकुलषण्डानि विहङ्गाभिरुनानि च ॥ १०
भृङ्गगजाभिगीतानि भ्रमरैः सेवितानि च । कोणालकविधुष्टानि मारमाभिरुनानि च ।। ११
विविशुन्ते ततम्नानि बनान्युपवनानि च । हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ।। १२
तेषां प्रविशतां तत्र वानराणां महीजसाम् । पुष्पसंसर्गसुरभिववौ प्राणमुखोऽनिलः ॥
अन्ये तु हरिवीराणां यूथानिष्क्रम्य यूथपाः । सुग्रीवेणाभ्यनुज्ञाना लङ्का जम्मुः पताकिनीम् ।। १४
वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान्। कम्पयन्तश्च तां लङ्कां नादैस्ते नदतां वराः।। १५
कुर्वन्तस्ते महावेगा मही चरणपीडिताम् । रजश्च सहसैवोचं जगाम चरणोस्थितम् ।। १६