पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८२
श्रीमद्वान्मीकिरामायणे युद्धकाण्डे


न चुक्रुशुर्नानृतमाह कश्चित्सभासदो नैव जजल्पुरुच्चैः ।
संसिद्धार्थाः सर्व पवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते ।।३२
स रावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वि।
तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः ।।३३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे द्वितीयमन्त्राधिवेशो नाम एकादशः सर्ग:

द्वादशः सर्गः

कुम्भकर्णमतिः

स तां परिषदं कृत्स्नां समीक्ष्य समितिंजयः । प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ।।१
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । योधा नगररक्षायां तथा व्यादेष्टुमर्हसि ॥२
स प्रहस्तः प्रणीतान्मा चिकीर्षन् राजशासनम् । विनिक्षिपद्बलं सर्वं बहिरन्तश्च मन्दिरे ।।३
ततो विनिक्षिप्य बलं पृथङ्नगरगुप्तये । प्रहस्तः प्रमुग्वे राज्ञो निषसाद जगाद च ॥४
निहितं बहिरन्तश्च बलं बलवतस्तव । कुरुष्वाविमनाः कृत्यं यदभिप्रेतमस्ति ते ॥५
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहिते रतः । सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥ ६
प्रियाप्रिये मुखं दुःखं लाभालाभौ हिताहिते। धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम् ।।७
सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा । मन्त्रकर्मनियुक्तानि न जातु विकलानि मे ॥८
ससोमग्रहनक्षत्रैमरुद्भिरिव वासव । भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ॥९
अहं तु खलु सर्वान् वः समर्थयितुमुद्यतः । कुम्भकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ।। १०
अयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः । सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः।।११
इयं च दण्डकारण्याद्रामस्य महिषी प्रिया । रक्षोभिश्चरिताद्देशादानीता जनकात्मजा || १२
सा मे न शय्यामारोढुमिच्छत्यलसगामिनी । त्रिषु लोकेषु चान्या मे न सीतासदृशी मता ॥१३
तनुमध्या पृथुश्रोणी शारदेन्दुनिभानना । हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता ॥१४
सुलौहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ । दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ।। १५
हुताग्नेरर्चिसंकाशामेनां सौरीमिव प्रभाम् । दृष्टा सीतां विशालाक्षी कामस्य वशमेयिवान् ॥१६
उन्नसं वदनं वल्गु विपुलं चारुलोचनम् । पश्यंस्तदा वशस्तस्याः कामस्य वसमेयिवान् ।।१७
क्रोधहर्षसहायेन दुर्वर्णकरणेन च । शोकसंतापनित्येन कामेन कलुषिकृतः ।।१८