पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७

पश्चदशः सर्गः

ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः । अब्रुवंल्लोककर्तारं ब्रह्माणं वचनं महत् ।।५ भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः । सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ।। ६ त्वया तस्मै वरो दत्तः प्रीतेन भगवन पुरा । मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ।।७ उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः । शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥८ ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा । अतिक्रामति दुर्धर्षो वरदानेन मोहितः ।।९ ननं सूर्यः प्रतपति पार्श्वे वाति न मारतः । चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ।। १० सुमहन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात् । वधार्थं तस्य भगवन्तुपायं कर्तुमर्हसि ।।११ एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् । हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ।। १२ तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् । अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ।। १३ नाकीर्तयदवज्ञानान्तद्रक्षो मानुषांस्तदा । तस्मात् स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते ।। १४ एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् । देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ।। १५ एतस्मिन्नन्तरे विष्णुरुपयातो महादयुतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥१६ ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः । तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः॥१७ त्वां नियोक्ष्यामहे विष्णो लोकाना हितकाम्यया । राज्ञो दशरथस्य त्वमयोध्याधिपतेः प्रभोः ।। १८ धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः । तस्य भर्यसु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥ १९ विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम् । नत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥ २० अवध्य दैवतैर्विष्णो समरे जहि रावणम । स हि देवान् सगन्धर्वान् सिद्धांश्च मुनिसत्तमान् ॥२१ राक्षसो रावणो मुख्यो वीर्योत्सेकेन बाधते । ऋषयन्तु ततस्तेन गन्धर्वाप्सरसस्तथा ॥२२ क्रीडन्तो नन्दनवने रौद्रेण किल हिसिताः । वधार्थं वयमायातास्तस्य वै मुनिभिः सह ।।२३ सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः । त्वं गतिः परमा देव सर्वेषां नः परंतप ।।२४ वधाय देवशत्रुणां नृणां लोके मनः कुरु । एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुंगवः ॥२५ पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः । अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥ २६ भयं त्यजत भद्रं को हितार्थं युधि रावणम् । सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम् ।।२७ हत्वा क्रूरं दुरात्मानं देवर्षिणां भयावहम् । दश वर्षसहस्राणि दश वर्षशतानि च ।। २८ वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् । एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ॥ २९ मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः । ततः पद्मपलाशाक्षः कृत्यात्मानं चतुर्विधम् ।। ३०