पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदश: सर्गः २३

तत: सर्वे समागम्य वसिष्ठमिदमब्रुवन् । यथोक्तं तत् करिष्यामो न किंचित परिहास्यते ॥१८ ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् । निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ॥ १९ ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः । समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।। २० मिथिलाधिपति शूरं जनकं सत्यवादिनम् । निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ।। २१ तमानय महाभागं स्वयमेव सुसत्कृतम् । पूर्वसबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥२२ तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् । सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥ २३ तथा केकयराजानं वृद्धं परमधार्मिकम् । श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय ।। २४ अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम । वयस्यं राजसिंहस्य समानय यशस्विनम् ।। २५ प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् । दाक्षिणात्यानरेन्द्रांश्च समस्तानानयस्व ह॥२६ सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले । तानानय यथा क्षिप्रं मानुगान सहबान्धवान् ॥ २७ एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया । वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ॥२८ व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान । स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ॥२९ सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः । न च कर्मन्तिकाः सर्वे वसिष्ठाय च धीमते ॥ ३० सर्व निवेदयन्ति स्म यज्ञे यदुपकल्पितम । ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वानिदमत्रवीत् ।। ३१ अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा । अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ।। ३२ ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः । बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ॥३३ ततो वसिष्ठ्: सुप्रीतो गजानमिदमब्रवीत् । उपयाता नरव्याघ्र राजानस्तव शासनात् ॥३४ मया च सत्कृताः सर्वे यथार्ह राजसत्तमाः । यज्ञीयं च कृतं राजन् पुरुषैः सुसमाहितै: ॥३५ निर्यातु च भवान यष्टुं यज्ञायतनमन्तिकात् । सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।। ३६ द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् । तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः ।। ३७ दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः । ततो वसिष्ठप्रमुखाः सर्व एव द्विजोनमाः ॥ ३८ ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा । यज्ञवाटगताः सर्वे यथाशास्त्रं यथाविधि ॥ ३९ श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्त्रिकाया संहिताया बालकाण्डे यज्ञशालाप्रवेशो नाम त्रयोदशः सर्गः