पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् । चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान् ।। ११
बलेनाभ्यहनत् कांश्चित् पद्भ्यां कांश्चित् परंतपः । मुष्टिनाभ्यहनत् कांश्चिन्नखैः कांश्चिद्व्यवारयत् ॥ १२
प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः । केचित्तस्य निनादेन तत्रैव पतिता भुवि । १३
ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च । तत्सैन्यमगमत् सर्वं दिशो दश भयार्दितम् ।। १४
विनेदुर्विस्वरं नागा विपेतुर्भुवि वाजिनः । भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद्रथैः ।। १५
स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि । विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ॥ १६
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः ।
युयुत्सुरन्यैः पुनरेव राक्षसैस्तदेव वीरोऽभिजगाम तोरणम् ॥ १७
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे अमात्यपुत्रवधो नाम पञ्चचत्वारिंशः मर्ग:

षट्चत्वारिंशः सर्गः
सेनापतिपञ्चकवधः
हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना । रावणः संवृताकारश्चकार मतिमुत्तमाम् ।। १
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् । प्रघसं भासकर्णं च पञ्च सेनाप्रनायकान् ॥ २
संदिदेश दशग्रीवो वीरान्नयविशारदान् । हनुमद्ग्रहणे व्यग्रान् वायुवेगसमान् युधि ।। ३
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः । सवाजिरथमातङ्गाः स कपिः शास्यतामिति ।। ४
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् । कर्म चापि समाधेयं देशकालाविरोधितम् ॥ ५
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् । सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ॥ ६
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् । सनागयक्षगन्धर्वा देवासुरमहर्षयः ।। ७
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः । तैरवश्यं विधातव्यं व्यलोकं किंचिदेव नः ॥ ८
तदेव नात्र संदेहः प्रसह्य परिगृह्यताम् । नावमान्यश्च युष्माभिर्हरिः क्रूरपराक्रमः ।। ९
दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः । वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ।। १०
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः । नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ।। ११