पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० श्रीमद्वाल्मीकिरामायणे बालकाण्डे

श्रुत्वा राझोऽथ तद्वाक्यं मनसापि विचिन्त्यै च । प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ ६ प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः। आहरिष्यति तं यझं प्रदृष्टेनान्तरात्मना ।। ७ तं च राजा दशरथो यष्टुकामः कृताञ्जलिः । ऋश्यशृङ्गं द्विजश्रेष्टं वरयिष्यति धर्मवित् ।। ८ यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः । लभते च स तं कामं द्विजमुख्याद्विशां पतिः।। ९ पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः । वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः।। १० एवं स देवप्रवरः पूर्वं कथितवान् कथाम् । सनत्कुमारो भगवान पुरा देवयुगे प्रभुः।। ११ स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् । स्वयमेव महाराज गत्वा सबलवाहनः ।। १२ सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् । अनुमान्य वसिष्टं च सूतवाक्यं निशम्य च ॥ १३ सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः । वनानि सरित्तश्चैव व्यतिक्रम्य शनैः शनैः॥ १४ अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः । आसाद्य तं द्विजश्रेष्ठ रोमपादसमीपगम् ।। १५ ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् । ततो राजा यथान्यायं पूजां चक्रे विशेषतः।। १६ सखित्वात्तस्य वै राज्ञ: प्रहृष्टेनान्तरात्मना । रोमपादेन चाख्यातमृषिपुत्राय धीमते ।। १७ सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत । एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः॥ १८ सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् । शान्ता तव सुता राजन् सह भर्त्रा विशां पते ॥ १९ मदीयं नगरं यातु कार्यं हि महदुद्यतम । तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।। २० उवाच वचनं विप्रं गच्छ त्वं सह भार्यया । ऋषिपुत्रः प्रतिश्श्रुत्य तथेत्याह नृपं तदा ।। २१ स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया । तावन्योन्याञ्जलिं कृत्वा स्नेहात संश्लिष्य चोरसा ।। २२ ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् । ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ।। २३ पौरेभ्यः प्रेषयामास दूतान वै शीघ्रगामिनः । क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ।।२४ धूपितं सिक्तसंमृष्टं पताकाभिरलंकृतम् । ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम ॥ २५ तथा चक्रुश्च तत्सर्वं राज्ञा यत् प्रेषितं तदा । ततः स्वलंकृतं राजा नगरं प्रविवेश ह ।। २६ शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् । ततः प्रमुदिताः सर्वे दृष्टा तं नागरा द्विजम् ॥२७ प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा । यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥२८ अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः । कृतकृत्यमिवात्मानं मेने तस्योपवाहनात् ।। २९