पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ज्येष्ठा कन्यानला नाम विभीषणसुता कपे । तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ॥ ११
आशंसेयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः । अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥ १२
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता । विक्रमश्च प्रभावश्च सन्ति वानर राघवे ।। १३
चतुर्दश सहस्राणि राक्षसानां जघान यः । जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ १४
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः । अहं तस्य प्रभावज्ञा शक्रस्येव पुलोमजा ॥ १५
शरजालांशुमाञ्शूरः कपे रामदिवाकरः । शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ १६
इति संजल्पमानां तां रामार्थे शोककर्शिताम् । अश्रुसंपूर्णनयनामुवाच वचनं कपिः ।। १७
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः । चमूं प्रकर्षन् महतीं हर्यृक्षगणसंकुलाम् ॥ १८
अथवा मोचयिष्यामि त्वाद्मयेव वरानने । अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ॥ १९
त्वां तु पृष्ठगतां कृत्वा संतरिष्यासि सागरम् । शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥ २०
अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि । प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः ।। २१
द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् । व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा ॥ २२
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् । पुरंदरमिवासीनं नगराजस्य मूर्धनि ।। २३
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने । योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥ २४
कथयन्तीव चन्द्रेण संगमिष्यसि रोहिणी । मत्पृष्ठमधिरोह त्वं तराकाशे महार्णवम् ।। २५
न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने । अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ।। २६
यथैवाहमिह प्राप्तस्तथैवाहमसंशयम् । यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ।। २७
मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् । हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् । २८
हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि । तदेव खलु ते मन्ये कपित्वं हरियूथप ।। २९
कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि । सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ । ३०
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः । चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् ॥ ३१
न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा । तस्मान् पश्यतु वैदेही यद्रूपं मम कामतः ॥ ३२
इति संचिन्त्य हनुमांस्तदा प्लवगसप्तमः । दर्शयामास वैदेह्याः स्वं रूपमरिमर्दनः ।। ३३