पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यां कपीनां सहस्राणि सुबहून्ययुतानि च । दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ ३
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता । गूढ़ेन चरता तावदवेक्षितमिदं मया ॥ ३
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता । राक्षसाधिपतेरस्य प्रभावो रावणस्य च ।। ४
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः । समाश्वासयितुं भार्या पतिदर्शनकारिणीम् ॥ ५
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ॥ ६
यदि ह्यहमिमां देवीं शोकोपहतचेतनाम् । अनाश्चास्य गमिष्यामि दोषवद्गमनं भवेत् ॥ ७
गते हि मयि तत्रेयं राजपुत्री यशस्विनी । परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ।। ९
मया च स महाबाहुः पूर्णचन्द्रनिभाननः । समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ १०
निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् । कथं नु खलु कर्तव्यमिदं कृच्छगतो ह्यहम् ॥ ११
अनेन रात्रिशेषेण यदि नाश्वास्यते मया । सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् ।। १२
रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः । किमहं तं प्रतिब्रूयामसंभाष्य सुमध्यमाम् ।। १३
सीतासंदेशरहितं मामितस्त्वरया गतम् । निर्दहेदपि काकुत्थः कुद्धस्तीव्रेण चक्षुषा ।। १४
यदि चोद्योजयिष्यामि भर्तारं रामकारणात् । व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ।। १५
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः । शनैराश्वासयिष्यामि संतापबहुलामिमाम् ।। १६
अहं त्वतितनुश्चैव वानरश्च विशेषतः । वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम ॥ १७
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् । रावणं मन्यमाना मां सीता भीता भविष्यति ॥ १८
वानरस्य विशेषेण कथं स्यादभिभाषणम् । अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।। १९
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता । सेयमालोक्य मे रूपं जानकी भाषितं तथा ॥ २०
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति । ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।। २१
जानाना मां विशालाक्षी रावणं कामरूपिणम् । सीतया च कृते शब्दे सहसा राक्षसीगणः ॥ २२
नानाप्रहरणो घोरः समेयादन्तकोपमः । ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ॥ २३
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् । गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।। २४
दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः । मम रूपं च संप्रेक्ष्य वने विचरतो महत् ।। २५
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः। ततः कुर्युः समाहानं राक्षस्यो रक्षसामपि ॥ २६
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने । ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।। २७
आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात् । संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ।। २८
शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः । मां वा गृहीयुराप्लुत्य बहवः शीघ्रकारिणः ।।
स्थादियं चागृहीतार्था मम च महणं भवेत् । हिंसाभिरुचयो हिंस्युरिम वा जनकात्मजाम् ।। ३०