पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५७० श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

खरश्च निहतः संख्ये त्रिशिरश्च निपातितः। दूषणश्च महातेजा रामेण विदितात्मना॥ १०
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्। अस्य निमित्ते सुग्रीवः प्राप्तवाँल्लोकसत्कृतम्॥ ११
सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः। अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता॥ १२
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्। अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः॥ १३
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा। त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम्॥ १४
इयं सा धर्मशीलस्य मैथिलस्य महात्मनः। सुता जनकराजस्य सीता भर्तृदृढव्रता॥ १५
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते। पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः॥ १६
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः। स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी॥ १७
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः। इयं सा दयिता भार्या राक्षसीवशमागता॥ १८
सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात्कृता। अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम्॥ १९
संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता। या परां भजते प्रीतिं वनेऽपि भवने यथा॥ २०
सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी। सहते वातनामेतामनर्थानामभागिनी॥ २१
इमां तु शीलसंपन्नां द्रष्टुमिच्छति राघवः। रावणेन प्रमथितां प्रपामिव पिपासितः॥ २२
अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति। राजा राज्यात् परिभ्रष्टः पुनः प्राप्येव मेदिनीम्॥ २३
कामभोगैः परित्यक्ता हीना बन्धुजनेन च। धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी॥ २४
नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्। एकस्थहृदया नूनं राममेवानुपश्यति॥ २५
भर्ता नाम परं नार्या भूषणं भूषणादपि। एषा विरहिता तेन भूषणार्हा न शोभते॥ २६
दुष्करं कुरुते रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न दुःखेनावसीदति॥ २७
इमामसितकेशान्तां शतपत्रनिभेक्षणाम्। सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः॥ २८
क्षितिक्षमा पुष्करसंनिभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम्।
सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते संप्रति वृक्षमूले॥ २९
हिमहतनलिनीव नष्टशोभा व्यसनपरम्परयातिपीड्यमाना।
सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना॥ ३०
अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः। हिमव्यपायेन च शीतरश्मिरभ्युत्थितो नैकसहस्ररश्मिः॥ ३१