पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः ५५९
सहस्रं युवतीनां तु प्रसुप्तं स ददर्श ह। देशकालाभियुक्तं तु युक्तवाक्याभिधायि च॥ ९
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः। गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः॥ १०
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्। करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः॥ ११
सर्वकामैरुपेतां च पानभूमिं महात्मनः। ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे॥१२
मृगाणां महिषाणां च वराहाणां च भागशः। तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः॥ १३
रौक्मेषु च विशालेषु भाजनेष्वर्धभक्षितान्। ददर्श कपिशार्दूलो मयूरान् कुक्कुटांस्तथा॥ १४
वराहवाध्रीणसकान् दधिसौवर्चलायुतान्। शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत॥ १५
क्रकरान् विविधान् सिद्धांश्चकोरानर्धभक्षितान्। महिषानेकशल्यांश्च च्छागांश्च कृतनिष्टितान् ॥ लेह्यानुभावचान् पेयान् भोज्यानि विविधानि च। तथाम्ललवणोत्तंसैर्विविधै रागपाडवैः॥ १७
हारनूपुरकेयूरैरपविद्धैर्महाधनैः। पानभाजनविक्षिप्तैः फलैश्च विविधैरपि॥ १८
कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्। तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः॥ १९
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते। बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः॥ २०
मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक्। दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि॥ २१
शर्करासवमाध्वीकपुष्पासवफलासवाः। वासचूर्णश्च विविधैर्दृष्टास्तैस्तैः पृथक् पृथक्॥ २२
संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः। हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकैरपि॥ २३
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता। राजतेषु च कुम्भेषु जाम्बूनदमयेषु च॥ २४
पानश्रेष्ठं तथा भूरि कपिस्तत्र ददर्श सः। सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च॥ २५
राजतानि च पूर्णानि भाजनानि महाकपिः। क्वचिदर्धावशेषाणि क्वचित् पीतानि सर्वशः॥ २६
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह । क्वचिद्भक्ष्यांश्च विविधान् क्वचित् पानानि भागशः॥ २७
क्वचिदन्नावशेषाणि पश्यन् वे विचचार ह। क्वचित् प्रभिन्नः करकैः क्वचिदालोलितैर्घटैः॥ २८
क्वचित् संपृक्तमाल्यानि मूलानि च फलानि च। शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः॥ २९
परस्परं समाश्लिष्य काश्चित् सुप्ता वराङ्गनाः। काचिञ्च वस्त्रमन्यस्याः स्वपन्त्याः परिधाय च॥ ३०
आहृत्य चाबला सुप्ता निद्राबलपराजिताः। तासामुच्छासवातेन वस्त्रं माल्यं च गात्रजम्॥ ३१
नात्यर्थं स्पन्दते चित्रं प्राप्यमन्दमिवानिलम्। चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च॥ ३२
विविधस्य च माल्यस्य धूपस्य विविधस्य च। बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन्॥ ३३
रसानां चन्दनानां च धूपानां चैव मूर्छितः। प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा॥ ३४