पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः ५५५
तासां वदननिःश्वासः सिषेवे रावणं तदा। रावणाननशङ्काश्च काश्चिद्रावणयोषितः॥ ५७
मुखानि स्म सपत्नीनामुपाजिघ्रन् पुनः पुनः। अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः॥ ५८
अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा। बाहूनुपनिधायान्याः पारिहार्यविभूषितान्॥ ५९
अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे। अन्या वक्षसि चान्यस्यास्तस्याः काश्चित् पुनर्भुजम्॥ ६०
अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ। उरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः॥ ६१
परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः। अन्योन्यस्याङ्गसंस्पर्शात् प्रीयमाणाः सुमध्यमाः॥ ६२
एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः। अन्योन्यभुजसूत्रेण श्रीमाला ग्रथिता हि सा॥ ६३
मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा। लतानां माधवे मासि फुल्लानां वायुसेवनात्॥ ६४
अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम्। व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्॥ ६५
आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्। उचितेष्वपि सुव्यक्तं न तासां योषितां तदा॥ ६६
विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्। रावणे सुखसंविष्टे काः स्त्रियो विविधप्रभाः॥ ६७
ज्वलन्तः काञ्चना दीपाः प्रैक्षन्तानिमिषा इव। राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः॥ ६८
राक्षसानां च याः कन्यास्तस्य कामवशं गताः। युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः॥ ६९
समदा मदनेनैव मोहिताः काश्चिदागताः॥ न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः।
न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां ताम्॥ ७०
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता।
भार्याभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य नकामनीया॥ ७१
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी।
इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः॥ ७२