पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५५४ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः। प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान्॥ ३१
धूर्तानिव महाधूर्तैर्देवनेन पराजितान्। दीपानां च प्रकाशेन तेजसा रावणस्य च॥ ३२
अर्चिर्भिर्भूषणानां च प्रदीप्तेवाभ्यमन्यत। ततोऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम्॥ ३३
सहस्रं वरनारीणां नानावेषविभूषितम्। परिवृत्तेऽर्धरात्रे तु पाननिद्रावशंगतम्॥ ३४
क्रीडित्वोपरतं रात्रौ प्रसुप्तं बलवत्तदा। तत् प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम्॥ ३५
निःशब्दहंसभ्रमरं यथा पद्मवनं महत्। तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः॥ ३६
अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम्। प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये॥ ३७
पुनः संवृतपत्राणि रात्राविव बभुस्तदा। इमानि मुखपद्मानि नियतं मत्तषट्पदाः॥ ३८
अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः। इति चामन्यत श्रीमानुपपत्त्या महाकपिः॥ ३९
मेने हि गुणतस्तानि समानि सलिलोद्भवैः। सा तस्य शुशुभे ताभिः स्त्रीभिर्विराजिता॥ ४०
शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता। स च ताभिः परिवृतः शुशुभे राक्षसाधिपः॥ ४१
यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः। याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः॥ ४२
इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा। ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्॥ ४३
प्रभा वर्णप्रसादाश्च विरेजुस्तत्र योषिताम्। व्यावृत्तकचपीनस्रक्प्रकीर्णवरभूषणाः॥ ४४
पानव्यायामकालेषु निद्रापहृतचेतसः। व्यावृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तान् पुराः॥ ४५
पार्श्वे गलितहाराश्च काश्चित् परमयोषितः। मुक्ताहारावृताश्चान्याः काश्चिद्विस्रस्तवाससः॥ ४६
व्याविद्धरशनादामाः किशोर्य इव वाहिताः। अकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः॥ ४७
गजेन्द्रमृदिताः फुल्ला लता इव महावने। चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः॥ ४८
हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम्। अपरासां च वैदूर्याः कादम्बा इव पक्षिणः॥ ४९
हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्। हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः॥ ५०
आपगा इव ता रेजुर्जघनैः पुलिनैरिव। किंकणीजालसंकोशास्ता हेमविपुलाम्बुजाः॥ ५१
भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः। मृदुष्वङ्गेषु कासांचित् कुचाग्रेषु च संस्थिताः॥ ५२
बभूवुर्भूषणानीव शुभा भूषणराजयः। अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः॥ ५३
उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः। ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः॥ ५४
नानावर्णाः सुवर्णानां वक्त्रमूलेषु रेजिरे। ववल्गुश्चात्र कासांश्चित् कुण्डलानि शुभार्चिषाम्॥ ५५
मुखमारुतसंपर्कात् मन्दं मन्दं सुयोषिताम्। शर्करासवगन्धैश्च प्रकृत्या सुरभिः सुखः॥ ५६

१. शीतांशु. ख ३. वक्त्रविपुलाम्बुजाः घ.
२. किंकणीजालसंकाशः ख. ४. भ्रमराणीव च. छ.
सत्कोशाः गो. पाठान्तरम्। ५. संसर्गान्मन्दम् च.
संबाधाः ति. पाठान्तरम्।