पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४८ श्रीमवाल्मीकिरामायणे सुन्दरकाण्डे

ततः प्रियान प्राप्य मनोऽभिरामान् सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः'। गृहेषु ह्नष्टाः परमाभिरामा हरिप्रबीरः स ददर्श रामाः ॥ २१ चन्द्रप्रकाशाश्च हि वक्त्रमाला वक्राक्षिपक्ष्माश्च सुनेत्रमालाः । विभूषाणानां च ददर्श मालाः शतह्नदानामिव चारुमालाः ॥ २२ न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् । लतां प्रफुल्लामिव साधु जातां ददर्श तन्वीं मनसाभिजाताम् ॥ २३ सनातने वर्त्मनि संनिविष्टां रामेक्षणां तां मदनाभिविष्टाम् । भर्तुमनः श्रीमदनुपविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ २४ उष्णार्दितां सानुसृतास्त्रकण्ठीं पुरा बरार्होत्तमनिष्ककण्ठीम् । सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीम् ॥ २५ अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् । क्षतमरूढामिष बाणरेखां वायुप्रभिन्नामिव मेघरेखाम् ॥ २६ सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य । पभूव दुःखाभिहतश्विरस्य प्लवङ्गभो मन्द इवाचिरस्य ॥ २७ इत्याषें भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायां सुन्दरकाण्डे भवनविचयो नाम पञ्चमः सर्ग:

षष्ठः सर्गः

राषणगृहावेक्षणम् स निकामं विमानेषु विषण्णः कामरूपधृत् । विचचार पुनर्लङ्कां लाघवेन समन्वितः॥ १ आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् । प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ २ रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्धनम् । समीक्षमाणो भवनं चकाशे कपिकुञ्जरः॥ ३ रूप्यकोपहितैश्चित्रैस्तोरणैर्हेममूषितैः । विचित्राभिश्च कक्ष्याभिारैश्च रुचिरैर्वृतम् ॥ ४ गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः । उपस्थितमसंहायैईयैः स्यन्दनयायिभिः ॥ ५ सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः । घोषवद्भिर्विचित्रैक्ष्च सदा विचरितं रथैः ॥ ६ बहुरमसमाकीर्ण परार्ध्यासनभाजनम् । महारथसमावासं महारथमहासनम् ॥ ७ १. मनोऽमिरामाः २. पिचरन् प. ३. महास्वनम् च.