पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पक्षमः सर्गः ५४७ प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षःपिशिताशदोषः । रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ॥ तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिमिः सुवृत्ताः । नक्तंचराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ ९ मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि । वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः फुलानि ॥ १० परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिविक्षिपन्ति । मत्तप्रलापानधिविक्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥ ११ रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति । रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ १२ ददर्श कान्ताश्च समालपन्त्यस्तथापरास्तत्र पुनः स्वपन्त्यः । सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः॥ १३ महागजैश्चापि तथा नदद्भिः सुपूजितेश्चापि तथा सुसद्भिः । रराज वीरैश्च विनिःश्वसद्भिर्ह्नदो भुजङ्गैरिव निःश्वसद्भिः ॥ १४ बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्दधानाञ्जगतः प्रधानान् । नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान् ॥ १५ ननन्द दृष्ट्वा च स तान् सुरूपान्नानागुणानात्मगुणानुरूपान् । विद्योतमानान् स तदानुरूपान् ददर्श कांश्चिञ्च पुनर्विरूपान् ॥ १६ ततो वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र महानुभावाः । प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः॥ १७ श्रिया ज्वलन्तीनपयोपगूढा निशीथकाले रमणोपगूढाः। ददर्श काश्चित् प्रमदोपगूढा यथा विहङ्गाः कुसुमोपगूढाः ॥ १८ अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र प्रियाङ्केषु सुखोपविष्टाः । भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान मदनाभिविष्टाः ॥ १९ अप्रावृताः काञ्चनराजिवर्णाः काश्चित् परार्ध्यास्तपनीयवर्णाः । पुनश्च काक्ष्चिच्छशलक्ष्मवर्णाः कान्तमहीणा रुचिराङ्गवर्णाः ॥ २०