पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४६ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् । पुण्डरीकावतंसाभिः परिखाभिः समावृतम् ॥ २५ प्राकारामृतमत्यन्तं ददर्श स महाकपिः । त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्॥ २६ वाजिहेषितसंधुष्टं नादितं भूषणैस्तथा । स्थैर्यानैर्विमानैश्च तथा गजहयैः शुभैः ॥ २७ वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः । भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ॥ २८ रक्षितं सुमहावीर्यातुधानैः सहस्रशः। राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः ॥ २९ सहेमजाम्बूनदचक्रवालं महाईमुक्तामणिभूषितान्तम् ॥ परार्यकालागरुचन्दनाक्त्तं स रावणान्तःपुरमाविवेश ॥ ३० इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे लङ्कापुरीप्रवेशो नाम चतुर्थः सर्गः

पञ्चमः सर्गः भवन विचयः


ततः स मध्यं गतमंशुमन्त ज्योत्स्नावितानं महदुद्वमन्तम् । ददर्श धीमान दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ १ लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् । भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम् ॥ २ या भाति लक्ष्मीर्भुवि मन्दरस्था तथा प्रदोषेपु च सागरस्था। तथैव तोयेषु च पुप्करस्था रराज सा चारुनिशाकरस्था ॥ ३ हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः । वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रोऽपि बभ्राज तथाम्बरस्थः ॥ ४ स्थितः ककुद्नानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोञ्चशृङ्गः । हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः॥ ५ विनष्टशीताम्बुतुपारपङ्को महामाहगाहविनष्टपङ्कः । प्रकाशलन्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवाब्शशाङ्कः॥ ६ शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः । राज्यं समासाद्य यथा नरेन्द्रस्तथा प्रकाशो विरराज चन्द्रः ॥ ७