पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः ४८५ चतुर्थः सर्गः लङ्कापुरीप्रषेशः स निर्जित्य पुरीं श्रेष्ठा लङ्का तां कामरूपिणीम् । विक्रमेण महातेजा हनूमान् कपिसत्तमः ॥ १ अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे । निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः॥ २ प्रविश्य नगरी लङ्का कपिराजहितंकरः । चक्रेऽथ पादं सन्यं च शत्रूणां स तु मूर्धनि ॥ ३ प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः । स महापथमास्थाय मुक्तपुष्पविराजितम् ॥ ४ ततस्तु तां पुरी लङ्का रम्यामभिययौ कपिः । हसितोत्कृष्टनिनदैस्तूर्यघोषपुरःसरैः ॥ ५ वज्ञ्राकुशनिकाशैश्च वजालविभूषितै: । गृहमुख्यैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥ ६ प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः । सिताभ्रसदृशैक्ष्चित्रैः पद्मस्वस्तिकसंस्थितैः॥ ७ वर्धमानगृहैश्वापि सर्वतः सुविभूषिता । तां चित्रमाल्याभरणां कपिराजहितंकरः॥ ८ राषवार्थ चरन् श्रीमान् ददर्श च ननन्द च । भवनाद्भवनं गच्छन् ददर्श पवनात्मजः ॥ ९ विविधाकृतिरूपाणि भवनानि ततस्ततः । शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ॥ १० स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव । शुश्राव काञ्चीनिनदं नूपुराणां च निःस्वनम् ॥ ११ सोपाननिनदांश्चैव भवनेषु महात्मनाम् । आस्फोटितनिनादांश्च श्वेलितांश्च ततस्ततः ॥ १२ शुश्राव जपतां तत्र मन्त्रान रक्षोगृहेषु वै । स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः ॥ १३ रावणस्तवसंयुक्तान गर्जतो राक्षसानपि । राजमार्ग समावृत्य स्थितं रक्षोबलं महत् ॥ १४ ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् । दीक्षिताञ्जटिलान मुण्डान् गोऽजिनाम्बरवाससः ॥ दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा । कूटमुद्ररपाणींश्च दण्डायुधधरानपि ॥ १६ एकाक्षानेककर्णाश्च लम्बोदरपयोधरान् । करालान् भुग्नवक्त्रांश्च विकटान वामनांस्तथा ॥ १७ धन्विनः खड्गिनश्चैव शतघ्नीमुसलायुधान् । परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ॥ १८ नातिस्थूलान्नातिकृशान्नातिदीर्घातिहत्वकान् । नातिगौरान्नतिकृष्णानातिफुब्जान वामनान् ॥ १९ विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः । पताकाध्वजिनश्चैव ददर्श विविधायुधान् ॥ २० शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः । क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ॥ २१ रत्रम्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् । नानावेषसमायुक्तान् यथास्वैरगतान् बहून् ॥ २२ तीक्ष्णशूलधरांश्चैव वज्रिश्च महाबलान् । शतसाहस्रमण्यममारक्षंं मध्यमं कपिः॥ २३ रक्षोऽधिपतिनिर्दिष्टं वदर्शान्तःपुराप्रतः । स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ॥ २४ १ पदमर्थम् च. नास्ति । ४ अस्थानन्तरम्-वायुसनुस्तदा बाये २. इदमर्धम् स. नास्ति । रावसापिपवेश्मनः । वीभ्यां वीभ्यां गृहं यावत्तावत्सर्व ३ अस्यानन्तरम्-शारुपाठरतास्तत्र यातु- ददर्श सः॥-इति कं बानान् ददर्श स:--इति