पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे काम्भोजविषये जातैर्षाहीच हयोत्तमैः । वनायुजैनदीजैश्च पूर्णा हरिहयोतमैः॥२२ विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि । मदान्वितरतिवलैर्मातिङ्गैः पर्वतोपमैः ।।२३ ऐरावतकुलीनैश्च महापाकुलस्तथा । अञ्जनादपि निष्पङ्गैर्वामनादपि च द्विपैः॥ २४ भद्रैर्मन्द्रैर्मुगैश्चैव भद्रमन्द्रमृगैस्तथा । भद्रमन्द्रैर्भद्रमृगैमृगमन्द्रश्च सा पुरी ॥२५ नित्यमतैः सदा पूर्णा नागैरचलसंनिभैः । सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।। २६ तां पुरी स महातेजा राजा दशरथो महान् । शशास शमिवामित्रो नक्षत्राणीक चन्द्रमाः ।। २७ तां सत्यनामां दृढतोरणार्गल गृहर्विचित्रैरुपशोभितां शिवाम् । पुरीमयोध्या नृपसिंहसंकुलां शशास वै शकसमो महीपतिः ।।२८ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायां बालकाण्डे राजवर्णना नाम षष्ठः सर्ग:

सप्तमः सर्गः अमात्यवर्णना

तस्यामात्या गुणैरासन्निश्वाकोस्तु महात्मनः । मन्त्रशाश्चेजितज्ञाश्च नित्यं प्रियहिते रताः ॥ १ अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः । शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः॥ २ धृष्टिर्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः । अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ ३ ऋत्विजी द्वावमिमतौ तस्यास्तामृपिसत्तमौ । वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥४ सुयज्ञोऽप्यथ जाबालिः काश्यपोऽष्यथ गौतमः । मार्कण्डेयस्तु दीर्घायुन्तथा कात्यायनो द्विजः ॥ ५ एतैर्व्रह्यर्षिभिर्नित्यमृत्विजस्तस्य पूर्वकाः । विद्याविनीता हीमन्तः कुशला नियतेन्द्रियाः॥ ६