पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५१४

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


कथं स धर्मं जानीते येन भ्रात्रा महात्मना । युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥४
सत्यात् पाणिगृहीतश्च कृतकर्मा महायशाः । विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ ५
लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा । आदिष्टा मार्गितुं सीतां धर्मस्तस्मिन् कथं भवेत् ॥ ६
तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि । आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषु: ॥७
राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा । कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥८
भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् । किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ।।९
उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् । शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ १०
बन्धनाद्वावसादान्मे श्रेयः प्रायोपवेशनम् । अनुजानीत मां सर्वे गृहं गच्छन्तु वानराः ॥११
अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् । इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ १२
अभिवादनपूर्वं तु राघचौ बलशालिनौ । अभिवादनपूर्वं तु राजा कुशलमेव च ॥ १३
वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः । आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ॥ १४
मातरं चैव मे तारामाश्वासयितुमर्हथ । प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ॥ १५
विनष्टमिह मां श्रुत्वा व्यक्त हास्यति जीवितम् । एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च ॥ १६
विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः । तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ॥१७
नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः । सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् ॥१८
परिवार्याङ्गदं सर्वे व्यवास्यन् प्रायमासितुम् । मतं तद्वालिपुत्रस्य विज्ञाय प्रवगर्षभाः ।। १९
उपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन् । दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ॥२०
मुमूर्पवो हरिश्रेष्ठा एतत् क्षममिति स्म ह । रामस्य वनवासं च क्षयं दशरथस्य च ॥ २१
जनस्थानवधं चैव वधं चैव जटायुषः । हरणं चैव वैदह्या वालिनश्च वधं रणे । २२
रामकोपं च वदतां हरीणां भयमागतम् ॥
एवं वदद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः ।
बभूव संनादितनिर्दरान्तरो भृशं नद द्भिर्जलदैरिवाम्बरम् ॥२३

इत्यार्षे श्रमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकाया संहितायाम्,

किष्किन्धाकाण्डे प्रायोपवेशो नाम पञ्चपञ्चाशः सर्ग:

षट्पञ्चाशः सर्गः

संपातिप्रश्नः

उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले । हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥१