पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५११
त्रिपञ्चाशः सर्गः


त्रिपञ्चाशः सर्गः
अङ्गदादिनिर्वेदः

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् । उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम् ।।१
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि । यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ।।२
स च कालो ह्यतिक्रान्तो बिले नः परिवर्तताम् । सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि ॥३
तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः । त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् ।।४
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि । तच्चापि न कृतं कार्यमस्माभिरिहवासिभिः ।।५
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् । जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ।।६
तपसस्तु प्रभावेण नियमोपार्जितेन च । सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ॥७
निमीलयत चक्षुंषि सर्वे वानरपुङ्गवाः । न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥८
ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः । सहसा पिदधुदृष्टिं दृष्टा गमनकाङ्गिणः ॥९
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा । निमेषान्तरमात्रेण बिलादुत्तारितास्तया ।। १०
ततस्तान् वानरान् सर्वांस्तापसी धर्मचारिणी । निःसृतान् विष्मात्तस्मात् समाश्वास्येदमब्रवीत् ॥११
एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलताकुलः । एष प्रस्रवणः शैलः सागरोऽयं महोदधिः ॥ १२
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः । इत्युक्त्वा तद्बिलं श्रीमत् प्रविवेश स्वयंप्रभा ।। १३
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् । अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् ॥१४
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् । तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ।। १५
विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे । उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥ १६
ततः पुष्पातिभाराग्रल्लताशतसमावृतान् । द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः ।।१७
ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् । नष्टसंदेशकालार्था निपेतुर्धरणीतले ॥१८
ततस्तान् कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः । वाचा मधुरयाभाष्य यथावदनुमान्य च ॥ १५
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः । युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥१६
शासनात् कपिराजस्य वयं सर्वे विनिर्गताः । मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ॥ २१
वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः । प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम् ।। २२
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः । हितेष्वभिरता भर्तुनिसृष्टाः सर्वकर्मसु ।। २३
कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः । मां पुरस्कृत्य निर्याताः पिङ्गाक्षेशप्रचोदिताः ।।२४
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः । हरिराजस्य संदेशमकृत्वा कः सुखी भवेत् ।।२५