पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५१० श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् । किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपश्यथ ॥१८ कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् । इमान्यभ्यवहार्याणि मूलानि च फलानि च ॥ १९ भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे स्वयंप्रभातिथ्य नाम एकपञ्चाशः सर्गः द्विपञ्चाशः सर्गः बिलप्रवेशकारणकथनम् अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान् । इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥१ वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् । यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥२ तस्यास्तद्वचनं श्रुत्वा हनुमान मारुतात्मजः । आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥३ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥४ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया । तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥५ वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः । राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥६ अगस्त्याचरितामाशा दक्षिणां यमरक्षिताम् । सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम् ॥७ रावणं सहिताः सर्वे राक्षसं कामरूपिणम् । सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥८ विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् । बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ॥९ विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः । नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥१० चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् । लतापादपसंछन्नं तिमिरेण समावृतम् ॥११ अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलविस्रवैः । कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः ॥ १२ साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः । तेषामपि हि सर्वेषामनुमानमुपागतम् ॥१३ गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः । ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ॥ १४ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । एतन्नः कार्यमेतेन कृत्येन वयमागताः॥१५ त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः । आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥१६ अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः । यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥१७ ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः। एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा ॥१८ प्रत्युवाच ततः सर्वानिदं वानरयूथपान् । सर्वेषां परितुष्टास्मि वानराणां महात्मनाम् ॥१९। चरन्त्या मम धर्मेण न कार्यमिह केनचित् ॥ इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे बिलप्रवेशकारणकथनं नाम द्विपञ्चाशः सर्गः