पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुश्चत्वारिंशः सर्गः ५०२

नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः । मुक्तावैदूर्यचित्राणि भूषणानि तथैव च ॥ स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च । सर्व सुखसेव्यानि फलन्त्यन्ये नगोत्तमाः॥ महार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः । शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥ ४९ मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः । पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ ५० स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः । गन्धर्वाः किंनराः सिद्धा नागा विद्याधरास्तथा ।। रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः । सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ॥ सर्वे कामार्थसहिता वसन्ति सहयोषितः । गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः ।। ५३ श्रूयते सततं तत्र सर्वभूतमनोहरः । तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः॥ अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः । समतिक्रम्य तं देशमुत्तरः पयसां निधिः॥ तत्र सोमगिरिर्नानाम मध्ये हेममयो महान् । इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये॥ ५६ देवास्तं समवेक्षन्ते गिरिराज दिवं गताः । स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ॥ सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता । भगवानपि विश्वात्मा शम्भुरेकादशात्मकः ।। ५८ ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः । न कथंचन गन्तव्यं कुरूणामुत्तरेण वः॥ ५९ अन्येषामपि भूतानां नातिक्रामति वै गतिः । स हि सोमगिरिर्नाम देवानामपि दुर्गमः ।। ६० तमालोक्य नतः क्षिप्रमुपावर्तितुमर्हथ । एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः ।। ६१ अभास्करममर्यादं न जानीमस्ततः परम् । सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।।६२

यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः॥ ततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम् । कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा । तः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः। चरिष्यथोर्वी प्रतिशान्तशत्रवः सहप्रियाः भूतधराः प्लवङ्गमाः ॥६४ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्ंविशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे उदीचीप्रेषणं नाम त्रिचत्वारिंशः सर्गः

चतुश्चत्वारिंशः सर्गः हनूमत्संदेशः विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् । स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् । सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम् ।। न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये । नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुंगव ।