पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टात्रिंशः सर्गः ४८९

एतेत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत् । तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः॥ बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः। तानुवाच ततः प्राप्तान् राजार्कसदृशप्रभः ॥ उपस्थापयत क्षिप्रं शिबिकां मम वानराः। श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ।। समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् । तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ॥ १० लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् । इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् ॥ ११ बृहद्भिर्हरिभिर्युक्तामारुरोह सलक्ष्मणः । पाण्डरेणातपत्रेण ध्रियमाणेन मूर्धनि ।।१२

शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः । शङ्खभेरीनिनादैश्च वन्दिभिश्चाभिनन्दितः ॥ १३ निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् । स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः ।। १४ परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः । स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ।। अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः । आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ॥ १६ कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा। तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम् ॥ १७ वानराणां महत् सैन्यं सुग्रीवे प्रीतिमानभूत् । पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ॥ प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे । परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥ तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः। धर्ममर्थं च कामं च काले यस्तु निषेवते ।। विभज्य सततं वीर स राजा हरिसत्तम । हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते ॥ स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते । अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ।। त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते । उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन ॥ २३ संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः । एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया ॥ २५ तव देव प्रसादाच्च भ्रातुश्च जयतां वर । कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥ २६ एते वानरमुख्याश्च शतशः शत्रुसूदन । प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥ ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव ! कान्तारवनदुर्गाणामभिज्ञा घोरर्दशनाः ॥ देवगन्धर्वपुत्राश्च वानराः कामरूपिणः । स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ।। शतैः शतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः । अयुतैश्चावृता वीराः शङ्कुभिश्च परंतप ॥ ३० अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः । समुद्रैश्च परार्धैश्च हरयो हरियूथपाः॥ आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः । मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः ॥ ३२ ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् । निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम् ।। ३३