पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तत्रिंशः सर्गः

दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति । वर्जयित्वा मम ज्येष्टं त्वां च वानरसत्तम । १७ सदृशश्चासि रामस्य विक्रमेण बलेन च । सहायो दैवतैर्दत्तश्चिराय हरिपुंगव ।। किं तु शीघ्रमितो वीर निष्काम त्वं मया सह । सान्त्वयस्व वयस्यं त्वं भार्याहरणकर्शितम् ॥ १९ यत्र शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् । मया त्वं परुषाण्युक्तस्तञ्च त्वं क्षन्तुमर्हसि ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे सुग्रीवलक्ष्मणानुरोधो नाम षट्त्रिंशः सर्गः सप्तत्रिंशः सर्गः कपिसेनासमानयनम्

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ॥ महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च । मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः॥ तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः । पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ।। आदित्यभवने चैव गिरौ सन्ध्याभ्रसंनिभे । पद्माचलवनं भीमाः संश्रिता हरिपुंगवाः ।। अञ्जनाम्बुदसंकाशाः कुञ्जरपतिमौजसः । अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ।। महाशैलगुहावासा वानराः कनकप्रभाः। मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः ।। तरुणादित्यवर्णाश्च पर्वते ये महारुणे। पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ।। वनेषु च सुरम्येषु सुगन्धिषु महन्सु च । तापसानां च रम्येषु वनान्तेषु समन्ततः ॥ तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान् । सामदानादिभिः सवैराशु प्रेषय वानरान् । ९ प्रेषिताः प्रथमं ये च मया दूता महाजवाः । त्वरणार्थं तु भूयस्त्वं हरीन् संप्रेषयापरान् ।। ये प्रमत्ताश्च कामेषु दीर्घसूत्राश्च वानराः । इहानयस्व तान् सर्वाशीघ्रं तु मम शासनात् ।। ११ अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया । हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ।। १२ शतान्यथ सहस्राणां कोट्यश्च मम शासनात् । प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः॥ १३ मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् । घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ।। १४ ते गतिज्ञा गति गत्वा पृथिव्यां सर्ववानराः । आनयन्तु हरीन् सर्वास्त्वरिताः शासनान्मम ॥ १५ तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः। दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥ ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः । प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ।। ते समुद्रेषु गिरिषु वनेषु च सरःसु च । वानरा वानरान् सर्वान् रामहेतोरचोदयन् ।। १८ मृत्युकालोपमस्याज्ञां कपिराजस्य वानराः । सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ १९