पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८६ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् । राघवस्यार्थसिद्धयर्थं न निर्याति हरीश्वरः॥ २० कृतात्र संस्था सौमित्रे सुग्रीवेण यथा पुरा । अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः ॥ २१ ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च । अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम ।। २२ कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ।। तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः । हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः॥ २३ इत्यार्षे श्रीमद्रामायणे वात्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किकन्धाकाण्डे तारासमाधान नाम पञ्चत्रिंशः सर्ग:

षड्त्रिंशः सर्गः सुग्रीवलक्ष्मणानुरोधः इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् । मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥ तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः । लक्ष्मणात् सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् । चिच्छेद विमदश्चासीत् सुग्रीवो वानरेश्वरः ।। ३ स लक्ष्मणं भीमबलं सर्ववानरसत्तमः । अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् ॥ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । रामप्रसादात् सौमित्रे पुनः प्राप्तमिदं मया ॥ का शक्तस्तस्य देवस्य विख्यातस्य स्वकर्मणा । तादृशं विक्रमं वीर प्रतिकर्तुमरिंदम। सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् । सहायमात्रेण मया राघवः स्वेन तेजसा ।। सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः । शैलाश्च वसुधा चैव बाणेनैकेन दारिताः ।। धनुर्विस्फारयानस्य यस्य शब्देन लक्ष्मण । सशैला कम्पिता भूमिः सहायैस्तस्य किं नु वै ।। अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ । गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् ।। यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा । प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ।। ११ इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः । अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैतमुवाच ह ।। १२ सर्वथा हि मम भ्राता सनाथो वानरेश्वर । त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ।। १३ यस्ते प्रभावः सुग्रीव यञ्च ते शौचमार्जवम् । अहंस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ १४ सहायेन च सुग्रीव त्वया रामः प्रतापवान् । वधिष्यति रणे शत्रूनचिरान्नात्र संशयः ॥ १५ धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः । उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ।। १६