पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशः सर्गः १७५

त्यक्त्वा घराण्यात्मविभूषणानि पहििण तीरोपगता नदीनाम् ।
निर्भय॑माना इव सारसौधैः प्रयान्ति दीना विमदा मयूराः।।
वित्रास्य कारण्डवचक्रयाकान् महारवैर्भिन्नकटा गजेन्द्राः ।
सरःसु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति ।।
व्यपेतपक्कासु सुवालुकासु प्रसन्नतोयासु सगोकुलाम् ।
ससारसारावविनादितासु नदीषु हृष्टा निपतन्ति हंसाः।।
नदीवनप्रस्रवणोदकानामतिप्रवृद्धानिलबहिणानाम् ।
प्लवङ्गमानां च गतोत्सवानां द्रुतं रवाः संप्रति संप्रनष्टाः ।।
अनेकवर्णाः सुधिनष्टकाया नवोदितवम्बुधरेषु नष्टाः ।
क्षुधादिता घोषिपा विलेभ्यश्चिरोषिता विप्रसरन्ति सर्पाः ॥
चञ्चञ्चन्द्रकरस्पर्शोन्मीलितसारका । अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥ ४५
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः । नवसङ्गमसब्रीडा जघनानीव योषितः॥४६
रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा ।
ज्योतनांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी ॥
विपक्कशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः ।
नभः समानाति शीघ्रवेगा वातावधूता प्रथितेव माला ।।
मुसकहंस कुमुदैरुपेतं महादरथं सलिलं विभाति ।
घनैर्विमुक्त निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम् ॥
४९
प्रकीर्णहंसाफुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् ।
वाप्युत्तमानामधिकाद्य लक्ष्मीराङ्गनानामिव भूषितानाम् ।
वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसंप्रवृद्धः ।
संमूर्छितो गहरगोवृषाणामन्योऽन्यमापूरयतीव शब्दः ॥
नवैनंदीनां कुसुमप्रहासाधूयमानैर्मुडुमारुतेन ।
धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि ॥
वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः ।
वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः ।।
५३