पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७१ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाणे

अभिवृष्टा महामेधैर्निर्मलाश्चित्रसानवः । अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः॥
शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् ।
लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत् प्रवृत्ता ।।
संप्रत्यनेकाश्रयचित्तशोमा लक्ष्मीः शरत्कालगुणोपनीता।
सूर्याप्रहस्तप्रतियोधितेषु पद्माकरेष्वभ्यधिकं विभाति ।।
सप्तच्छदानां कुमुमोपगन्धी षट्पादबन्दैरनुगीयमानः ।
मत्तद्विपानां पवनोऽनुसारी दप वनेष्वभ्यधिकं करोति ॥
अभ्यागतैश्चारुविशालपक्षः स्मरप्रियैः परजोऽवकीर्णैः ।
महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः ॥
मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु ।
प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीबहुधा विभक्ता ।।
नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु ।
प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः॥
मनोज्ञगन्धैः प्रियकैरनल्यैः पुष्पातिमारावनताप्रशाखैः ।
सुवर्णगौरैर्नयनाभिरामैरुयोतितानीव वनान्तराणि ।।
प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम् ।
मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः॥
न्यभ्रं नभः शस्त्रविधीतवर्ण कशप्रवाहाणि नदीजलानि ।
कल्हारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः ॥
सूर्यातपक्रामणनष्टपका भूमिश्चिरोद्घाटितसान्द्ररेणुः ।
अन्योन्यवैरेण समायुतानामुद्योगकालोऽद्य नराधिपानाम् ॥
शरद्गुणान्यायितरूपशोभाः प्रहर्षिताः पांसुसमुक्षिताङ्गाः।
मदोत्कटाः संप्रति युद्धलुब्धा वृपा गवां मध्यगता नदन्ति ।।
समन्मथास्तीवतरानुरागाः कुलान्विता मन्दगति करिण्यः।
मदान्वितं संपरिवार्य यान्तं यनेषु भर्तारमनुप्रयान्ति ॥