पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तविंशः सर्गः

तस्य शैलस्य शिखरे महतीमायतां गुहाम् । प्रत्यगृहत वासार्थ रामः सौमित्रिणा सह ।।
कृत्वा च समयं सौम्यः सुप्रीवेण सहानघः । कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः ।।
विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् । इयं गिरिगुहा रम्या विशाला युक्तमारुता ।।
अस्यां वसाव सौमित्रे 'वर्षरात्रमरिंदम । गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज ।।
श्वेताभिः कृष्णताम्राभिः शिलामिरुपशोभितम् । नानाधातुसमाकीर्ण दरीनिर्झरशोभितम ।।
विविधैवृक्षषण्डैश्च चारु चित्रलतावृतम । नानाविहगसंघुष्टं मयूररवनादितम् ।।

मालतीकुन्दगुल्मैश्च सिन्धुवारकुरण्टकैः । कदम्बार्जुनसर्जेश्च पुष्पितैरुपशोभितम् ।।
इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता । नातिदृरे गुहाया नौ भविष्यति नृपात्मज ।। ११
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति । पश्चावोन्नता सौम्य निवातेयं भविष्यति ॥ १२
गुहाद्वारे च सौमित्र शिला समतला शुभा । लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा ।।
गिरिशृङ्गमिदं तान पश्य चोत्तरतः शुभम । भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम् ।।
दक्षिणस्यामपि दिशि स्थितं श्वेतमिवाम्बरम् । कैलासशिखरप्रख्यं नानाधातुविभूषितम् ।। १५
प्राचीनवाहिनीं चैव नदी भृशमकर्दमाम । गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव ।। १६
चम्पकैस्तिलकैस्तालैस्तमालैतिमुक्तकैः । पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥
वानीरैस्तिनिशैश्चैव वफुलैः केनकैर्धवैः । हिन्तालैस्तिरिटर्नी पैर्वेत्रकैः कृतमालकैः ।। १८
तीरजैः शोभिता भाति नानारूपैस्ततस्ततः । वसनाभरणोपेता प्रमदेवाभ्यलंकृता ।। १९
शतशः पक्षिसबैश्च नानानादेविनादिता । अन्योन्यमतिरकैश्च चक्रवाकैरलंकृता ।।
पुलिनैरतिरम्यैश्च हंससारससेवितैः । प्रहसन्तीव भात्येषा नारी सर्पविभूषिता ।।
२१
कचिन्नीलोत्पलैश्छन्ना भाति रत्नोत्पलैः कचित् । कचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुडूमलैः ।। २२
पारिप्रवर्शतैर्जुष्टा बहिणक्रौञ्चनादिता । रमणीया नदी सौम्य मुनिसझेनिषेविता ॥
२३
पश्य चन्दनवृक्षाणां पक्तीः सुरचिता इव । ककुभानां च दृश्यन्ते मनसेवोदिताः समम ।।
अहो सुरमणीयोऽयं देशः शत्रुनिषूदन ! दृढं स्याव सौमित्रे साध्वत्र निवसावहै ।। २५
इतश्च नातिदूरे सा किष्किन्धा चित्रकानना । मुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ २६
गीतवादित्रनिर्घोषः श्रूयते जयतां वर । नर्दतां वानराणां च मृदङ्गाडम्वरैः सह ॥
लब्ध्वा भायां कपिवरः प्राप्य राज्यं सुहृवृतः । ध्रुवं नन्दति सुग्रीवः संप्राप्य महतीं श्रियम् ।। २८
इत्युक्त्वा न्यवसत्तत्र राघवः सहलक्ष्मणः । बहुदृश्यदरीकुब्जे तस्मिन् प्रस्रवणे गिरी। २९
सुसुखेऽपि बहुद्रव्ये तस्मिन् हि धरणीधरे । वसतस्तस्य रामस्य रतिरल्पापि नाभवत् ।। ३०
हतां हि भार्या स्मरतः प्राणेभ्योऽपि गरीयसीम् । उदयाभ्युदितं दृष्टा शाईच विशेषतः ॥ ३१