पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

शुलानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् । सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ।। २५
चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून् । अक्षतञ्जातरूपं च प्रियङ्गुमधुसर्पिषी ॥ २६
दधि चर्म च वैयाघ्र वाराही' चाप्युपानहौ । समालम्भनमादाय रोचनां समनःशिलाम् ।।
भाजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश । ततस्ते वानरश्रेष्ठ यथाकालं यथाविधि ॥
रत्नैर्वबैश्च भदन्यैश्च तोषयित्वा द्विजर्षभान् । ततः कुशपरिस्तीर्ण समिद्धं जातवेदसम ।। २९
मन्त्रपूतेन हविषा हुत्या मन्त्रविदो जनाः । ततो हैमप्रतिष्ठाने वरास्तरणसंवृते ॥
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते । प्राक्मुख विविधैर्मन्त्रैः स्थापयित्वा वरासने ॥ ३१
नदीनदेभ्यः संहत्य तीर्थेभ्यश्च समन्ततः। आहत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ।। ३२
अपः कनककुम्भेषु निधाय विमलाः शुभाः । शुभैवृषभजैश्च कलशैश्वापि काञ्चनैः ।। ३३
शास्त्रदृष्टन विधिना महर्षिविहितेन च । गजो गवाक्षो गवयः शरभो गन्धमादनः ॥
मैन्दश्च द्विविदश्चैव हनुमाञ्जाम्बवामलः । अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना ॥ ३५
सलिलेन सहस्राक्षं वसवो वासवं यथा । अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः ।।
प्रचुक्रुशुर्महात्मानो' दृष्टास्तत्र सहस्रशः । रामस्य तु वचः कुर्वन सुग्रीवो हरिपुंगवः ॥
अङ्गदं संपरिष्वज्य यौवराज्येऽभ्यषेचयन् । अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः ॥ ३८
साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् । रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः ॥ ३९
प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र पर्तिनि । हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ॥
बभूव नगरी रम्या किष्किन्धा गिरिगहरे ।।
निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः।
रुमां च भायों प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा ।।
४१

इत्याचे श्रीमद्रामायणे वाल्मीकीये आंदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् किष्किन्धाकाण्डे सुग्रीवाभिषेको नाम षड़विंशः सर्ग: सप्तविंशः सर्गः माल्यवनिवास:

अभिषिक्ते तु सुप्रीवे प्रविष्टे वानरे गुहाम् । आजगाम सह भ्रात्रा रामः प्रसवणं गिरिम् ॥
शार्दूलमृगसंघुष्टं सिंदर्भीमरवैर्वृतम् । नानागुल्मलतागूढं बहुपादपसंकुलम् ॥
ऋक्षवानरगोपुच्छैार्जारैश्च निषेवितम् । मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ॥