पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पविशः सर्गः ४६३ षड्विंशः सर्गः सुग्रीवाभिषेकः

ततः शोकामिसंतप्तं सुप्रीवं हिमवाससम् । शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥
अभिगम्य महाबाहुं राममनिष्टकारिणम् । स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥
ततः काशनशैलाभस्तरुणार्कनिभाननः । अब्रवीत् प्राञ्जलिर्वाक्यं हनुमान मारुतात्मजः ॥
भवत्प्रसादात् सुग्रीवः पितृपैतामहं महत् । वानराणां सुदुष्मापं प्राप्तो राज्यमिदं प्रभो ॥
भवता समनुज्ञातः प्रविश्य नगरं शुभम् । संविधास्यति कार्याणि सर्वाणि समुहृद्गणः ॥
स्नातोऽयं विविधैर्गन्धेरौषधैश्च यथाविधि । अर्चयिष्यति रनैश्च माल्यैश्च त्वां विशेषतः ॥
इमां गिरिगुहां रम्याममिगन्तुमितोऽर्हसि । कुरुष्व स्वामिसंबन्धं वानरान् संप्रहर्षयन् ॥
एवमुक्तो हनुमता राघवः परवीरहा । प्रत्युवाच हनूमन्तं बुद्धिमान वाक्यकोविदः ।।
चतुर्दश समाः सौम्य प्रामं वा यदि वा पुरम् । न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः ।
सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः । प्रविष्टो विधिवद्वीरः क्षिप्र राज्येऽभिषिच्यताम् ॥
एवमुक्त्वा हनूमन्तं रामः सुप्रीवमप्रवीत् । वृत्तसो धृत्तसंपन्नमुदारवलविक्रमम् ॥ ११
इममध्यङ्गदं वीर यौवराज्येऽभिषेचय । ज्येष्ठस्य स सुतो ज्येष्ठः सदशो विक्रमेण ते ॥ १२
अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम् । पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः ।। १३
प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञकाः । नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ॥ १४
अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः । इयं गिरिगुहा रम्या विशाला युक्तमारुता ॥ १५
प्रभूतसलिला सौम्य प्रभूतकमलोत्पला । कार्तिके समनुप्राप्ते त्वं रावणवधे यत ॥
एष नः समयः सौम्य प्रविश त्वं स्वमालयम् । अभिषिञ्चस्व राज्ये च सुखदः संप्रहर्षय ।।
इति रामाभ्यनुज्ञातः सुप्रीवो वानराधिपः । प्रविवेश पुरी रम्यां किष्किन्धां वालिपालिताम् ।। १८
तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् । अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ।। १९
ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् । प्रणम्य मूर्धा पतिता वसुधायां समाहिताः ॥
सुप्रीवः प्रकृतीः सर्वा संभाष्योत्थाप्य वीर्यवान् । भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः॥ २१
प्रविश्य त्वमिनिष्कान्तं सुप्रीवं वानरर्षभम् । अभ्यषिश्चन्त सुहृदः सहस्राक्षमिवामराः ॥
तस्य पाण्डरमाजदुश्छत्रं हेमपरिष्कृतम् । शुढे च वालव्यजने हेमदण्डे यशस्करे ॥ २३
तथा सर्वाणि रमानि सर्वबीजौषधानि च । सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च ॥