पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

राक्षामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः । तादृशैरिह कुर्वन्तु वानरा भर्तृसक्रियाम् ॥
अनादं परिगृह्याशु वारप्रभृतयस्तदा । कोशन्तः प्रययुः सर्वे वानरा हतवान्धवाः ॥ ३३
ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः । चुक्रुशुरि धीरेति भूयः क्रोशन्ति ताः त्रियः ॥ ३४
ताराप्रभृतयः सर्वा वानों हतयूथपाः । अनुजग्मुर्हि भार कोशन्त्यः करुणस्वनाः॥ ३५
तासां रुदितशब्देन वानरीणां बनान्तरे । वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ।।
पुलिने गरिनधास्तु विविक्ते जलसंवृते । चितां चक्रुः सुबहवो वानराः शोककर्शिताः॥
अवरोप्य ततः स्कन्धाच्छिविकां बहनोचिताः । तस्थुरेकान्तमानित्य सर्वे शोकसमन्विताः॥ ३८
सवस्तारा पतिं दृष्ट्वा शिविकावलशायिनम् । आरोग्याङ्के शिरस्तस्य विललाप सुदुःखिता ।। ३९
हा वानरमहाराज हा नाथ मम वत्सल । हा महाई महाबाहो हा मम प्रिय पश्य माम् ॥
जन न पश्यसीम त्वं कस्माच्छोकाभिपीडितम् । प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद । ४१
बस्तार्कसमवर्ण च लक्ष्यते जीवतो यथा । एष त्वां रामरूपेण कालः कर्षति वानर ॥ ४२
येन स्म विधवाः सर्वाः कृता एकेषुणा रणे । इमास्तास्तव राजेन्द्र वानोऽप्लवगाव ।। ४३
पादैविकृष्टमध्बानमागताः किं न बुध्यसे । तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ।।
इदानी नेक्षसे कस्मात् सुग्रीवं प्लवगेश्वर । एते हि सचिवा राजस्तारप्रभृतयस्तव ॥
पुरवासी जनश्वार्य परिवार्यासतेऽनधै। विसर्जयैतान प्लवगान् यथोचितमरिंदम ।। ४६
ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः । एवं विलपती तारां पतिशोकपरिप्लुताम् ॥ ४७
उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः । सुग्रीवेण ततः सार्धमान्दः पितरं रुदन ।।
चितामारोपयामास शोकेनाभिहतेन्द्रियः। ततोऽमिं विधिवदत्त्वा सोऽपसव्यं चकार ह ।। ४९
पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः । संस्कृत्य वालिनं ते तु विधिपूर्व प्लवङ्गमाः॥
आजग्मुरुदकं कर्तुं नदी शीतजलां शिवाम् । ततस्ते सहितास्तत्र साद स्थाप्य चामतः॥
सुप्रीवतारासहिताः सिषिचुलिने जलम् । सुप्रीवेणैव दीनेन दीनो भूत्वा महाबलः ॥
समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ।।
ततस्तु तं वालिनमध्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम् ।
प्रदीप्य दीप्ताग्निसमौजसं सदा सलक्ष्मण राममुपेयिवान् हरिः ।।

इत्या भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायर्या संहितायाम् किष्किन्धाकाण्ड वालिसंस्कारो नाम पञ्चविंशः सर्ग: