पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

मत्तः प्रियतरा नूनं वानरेन्द्र मही तव । शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो । सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ॥
ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते । एषां विलपितं कृच्छमङ्गदस्य च शोचतः ॥
मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे । इदं तद्वीरशयनं यत्र शेषे हतो युधि । ६
शायिता निहता यत्र त्वयैव रिपवः पुरा । विशुद्धसत्त्वामिजन प्रिययुद्ध मम प्रिय ॥
मामनाथां विहायैकां गतस्त्वमसि मानद । शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥
शूरभार्या हतां पश्य सद्यो मां विधवां कृताम् । अवभमश्च मे मानो भना मे शाश्वती गतिः॥ ९
अगाधे च निमग्मास्मि विपुले शोकसागरे । अश्मसारमयं नूनमिदं मे हृदयं दृढम् ॥
भतारं निहतं दृष्टा यन्नाद्य शतधा गतम् । सुहृञ्चैव हि भर्ता च प्रकृत्या मम च प्रियः॥ ११
अहवे च पराक्रान्तः शूरः पञ्चत्वमागतः । पतिहीना तु या नारी कार्म भवतु पुत्रिणी ।। १२
धनधान्यैः सुपूर्णापि विधवेत्युच्युने जनैः । स्वगात्रप्रभवे वीर शेषे मधिरकर्दमे ।। १३
कृमिरागपरिस्तोमे त्वमात्मशयने यथा । रेणुशोणितसंवीतं गात्रं तव समन्ततः ।।
१४
परिरन्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ । कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिप्रतिदारुणे ॥
यस्य रामविमुक्तेन हृतमेकेषुणा भयम् । शरेण हृदि लमेन गात्रसंस्पर्शने तव ।
१६
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते । उद्धबह शरं नीलस्नस्य गानगतं तदा ॥ १७
गिरिगह्वरसलीनं दीप्तमाशीविषं यथा । तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः । १८
अस्तमस्तकसंरुद्धो ररिमर्दिनकरादिव । पेनुः क्षतजधागस्तु प्रणेभ्यस्तस्य मर्वशः ॥ १९
ताम्रगैरिकसंपृक्ता धारा इव धराधरात् । अवकीर्ण विमार्जन्ती भारं रणरेणुना ॥
अौनयनजैः शूरं सिषेचाम्पसमाहतम् । रुधिरोक्षितसर्वाङ्गं दृष्टा विनिहतं पतिम् ।।
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना । अवस्था पश्चिमां पश्य पितुः पुत्र मुदारुणाम् । २२
संप्रसक्तम्य वैरस्य गतोऽन्तः पापकर्मणा । बालसूर्योज्ज्वलतनुं प्रयान्तं यममादनम् ॥ २३
अभिवादय राजानं पितरं पुत्र मानदम् । एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ।।
भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् । अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ।।
दीर्घायुभव पुत्रेति किमर्थ नाभिभापसे । अहं पुत्रसहाया त्वामुपासे गतचेतनम् ॥ २६
सिंहेन निहतं सद्यो गौः सवत्मेव गोवृषम् । इष्टा संग्रामयज्ञेन रामप्रहरणाम्भसि ॥
अम्मित्रवभृथे स्नातः कथं पत्न्या मया विना | या दत्ता देवराजेन तव तुष्टेन संयुगे ।
शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् । राजश्रीन जहाति त्वां गतासुमपि मानद ॥ २९
सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा॥